Gayatri-Havan-Vidhi.pdf - Chinmaya Mission

24

Transcript of Gayatri-Havan-Vidhi.pdf - Chinmaya Mission

2

॥ शरीगाय�री हवन ववधिः॥(śrīgāyatrī havana vidhiḥ)

Light the lamp. Sit around the havan kunda. All offerings during the Havan should be done with the right hand.

(1) शरीववघनशवरधानम

śrī-vighneśvara-dhyānam

(Contemplation on Lord Gaṇeśa)

ॐ गणान� ा ता गणपविग हवामहन कवव कवरीनामपमशवसतमम। जनषराज बरहणा बरहणसपि आ नः शणवननविभिसरीद सादनम॥

ॐ शरीमहागणपियन नमः॥

om gaṇānāṁ tvā gaṇapatigṁ havāmahe kaviṁ kavīnāmupamaśravastamam,

jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhissīda sādanam.

om śrīmahāgaṇapataye namaḥ.

3

(2) शरीगरसमरणम

śrī-guru-smaraṇam

(Contemplation on Guru)

गरबरबरहा गररवषः गरददवो महनशवरः। गररनव पर बरह िसमम शरीगरवन नमः॥

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ, gurureva paraṁ brahma tasmai śrīgurave namaḥ.

(3) आचमनम

ācamanam

(Purification of the mind)

Take a little water in the right hand and sip it, after chanting each of the below:

ॐ कन शवाय साहा। ॐ नारायणाय साहा। ॐ मािवाय साहा।

om keśavāya svāhā, om nārāyaṇāya svāhā, om mādhavāya svāhā,

Wash the right palm with a little water. Then touching the right ear with the right hand, say:

ॐ गोववनाय नमः।

om govindāya namaḥ.

4

(4) दनहशदधः

dehaśuddhiḥ

(Purification of the body)

Sprinkle a little water on your body, while chanting:

ॐ अपवव�ः पवव�ो वा सवाबरवसाङगिोऽवप वा। यः समरनि पणडररीकाक स बाहाभयनतरः शचचः॥

om apavitraḥ pavitro vā sarvāvasthāṅgato’pi vā, yaḥ smaret puṇḍarīkākṣaṁ sa bāhyābhyantaraḥ śuciḥ.

(5) िरीरबरवनरमविः

tīrtha-nirmitiḥ

(Purification of the water)

Touch the water in the pañca-pātra and invoke the holy rivers in it.

ॐ गङगन च यमनन चमव गोदावरर सरसवि। नमबरदन धसन कावनरर जलनऽससमन सननधि कर॥

om gaṅge ca yamune caiva godāvari sarasvati, narmade sindhu kāveri jale’smin sannidhiṁ kuru.

5

(6) आसनशदध:

āsanaśuddhiḥ

(Purification of the seat/ground)

Sprinkle a little water around the seat, while chanting:

ॐ असय आसनोपवनशन महाम��सय मनरपषऋविः सिल छनः कन ममो दनविा आसनोपवनशनन वववनयोगः।

ॐ पदरवरी तया ििा लोका दनवव त ववषना ििा। त च िारय मा दनवव पवव� कर चासनम॥

om asya āsanopaveśana mahāmantrasya merupṛṣṭhaṛṣiḥ sutalaṁ chandaḥ kūrmo devatā āsanopaveśane viniyogaḥ.

om pṛthivī tvayā dhṛtā lokā devi tvaṁ viṣṇunā dhṛtā, tvaṁ ca dhāraya māṁ devi pavitraṁ kuru cāsanam.

(7) घणानादः

ghaṇṭānādaḥ

(Invoking goodness)

Ringing the bell, chant:

ॐ आगमारथ ि दनवाना गमनारथ ि रकसाम। कवद घणारव ि� दनविाहानलकणम॥

6

om āgamārthaṁ tu devānāṁ gamanārthaṁ tu rakṣasām, kurve ghaṇṭāravaṁ tatra devatāhvānalakṣaṇam.

(8) ददशाशदधः

diśā-śuddhiḥ

(Purification of the directions)

Sprinkle a little water on all four sides around you, while chanting:

ॐ उधतिषनत िनिवपशाचाः यन िन िननमिारकाः। एिनिामववरोिनन बरहकमबर समारिन॥

om uttiṣṭhantu bhūtapiśācāḥ ye te bhūmibhārakāḥ, eteṣāmavirodhena brahmakarma samārabhe.

(9) पाणायामः

prāṇāyāmaḥ

(Purification of the vital airs)

Take a deep breath through the left nostril, hold the breath, and then breathe out through the right nostril, mentally chanting:

ॐ िनः ॐ िवः ओग सवः ॐ महः ॐ जनः ॐ िपः ओगसतयम । ( पनरकम )

7

ॐ ितवविवबरररन�ण िगमोोदनवसय िरीमहह। धियो यो नः पचोदय�ाि ॥ ( कमभकम )

ओम आपो जोिरीरसोऽमि बरह िनिबरवसवरोम॥ ( रनचकम )

om bhūḥ om bhuvaḥ ogṁsuvaḥ om mahaḥ om janaḥ om tapaḥ ogṁsatyam. (inhale)

om tatsaviturvareṇyaṁ bhargodevasya dhīmahi, dhiyo yo naḥ pracodayāt. (hold)

om āpo jyotīraso’mṛtaṁ brahma bhūrbhuvassuvarom. (exhale)

(10) सङकलः

saṅkalpaḥ

(Resolve or Purpose)

Take a little water and a tulasi (holy basil) leaf in the palm of the left hand. Let the palm rest on the right knee. Cover

it with the right palm. Chant the following:

ॐ ववष ॐ ववष ॐ ववष ॐ ममोपाति समसत-दररिकयदारा शरीपरमनशवरपरीतयरथ शरीसदरपसादधसदधयरथ असमाक यजमानाना

_______ िकतजनाना च कनम-समयबर-वरीयबर-ववजय-आयः-आरोगय-ऐशवयबर अभिवदधयरथ शधा-िककत-जान-वमरागय-धसदधयरथ ववदा-ववनय-पापतयरथ हहनराषटरसय पनरतान एकिा जागरण धसदधयरथ बरहिनजोभिवदधयरथ

शरीसवविा-सनयबरनारायण-कपा-कटाक-धसदधयरथ च अह शरीगाय�रीहवन कररषन॥

8

om viṣṇu om viṣṇu om viṣṇu om mamopātta samasta-duritakṣaya dvārā śrīparameśvaraprītyarthaṁ śrīsadguruprasādasiddhyarthaṁ

asmākaṁ yajamānānāṁ ___________ bhaktajanānāṁ ca kṣema-sthairya-vīrya-vijaya-āyuḥ-ārogya-aiśvarya abhivṛddhyarthaṁ śraddhā-bhakti-jñāna-vairāgya-siddhyarthaṁ vidyā-vinaya-prāptyar-

thaṁ hindurāṣṭrasya punarutthāna ekatā jāgaraṇa siddhyarthaṁ brahmatejobhivṛddhyarthaṁ śrīsavitā-sūryanārāyaṇa-kṛpā kaṭākṣa-siddhyarthaṁ ca ahaṁ śrīgāyatrīhavanaṁ kariṣye.

Pour the water and the tulasi leaf down through the fingertips of the right hand.

(11) वववनयोगः

viniyogaḥ

Chant the mantra touching the part of body mentioned, with the right hand:

ओकारसय बरहा ऋविः

omkārasya brahmā ṛṣiḥ

(top of head)

गाय�री छनः

gāyatrī chandaḥ

(lips)

9

परमाता दनविा

paramātmā devatā

(heart)

विसणा महावाहिरीना पजापविः ऋविः

tisṝṇāṁ mahāvyāhṛtīnāṁ prajāpatiḥ ṛṣiḥ

(top of head)

गाय�री ऊषषक अनषप छनाधस

gāyatrī ūṣṇik anuṣṭup chandāṁsi

(lips)

अदनि वाय सनयमो दनविाः

agni vāyu sūryo devatāḥ

(heart)

ितवविवबरररनण इवि ववशवानम�ः ऋविः

tatsaviturvareṇyaṁ iti viśvāmitraḥ ṛṣiḥ

(top of head)

गाय�री छनः

gāyatrī chandaḥ

(lips)

10

सवविा दनविा

savitā devatā

(heart)

गाय�री हवनन वववनयोगः

gāyatrī havane viniyogaḥ

Take a spoonful of water and drop the water on the ground.

(12) धानम

dhyānam

(Meditation)

Meditate on the Lord, while chanting:

ॐ मकताववदम हनमनरील िवळचायमः मखम��रीकणमः यकतानमनकला-वनबध-रतनमकटा िततारबर-वणाबरततकाम।

गाय�री वरदाियाङकशकशाः शभ कपाल गण शङ चकरमरारववनयगळ हसतमवबरहनतरी िजन॥

om muktāvidruma hemanīla dhavaḻacchāyaiḥ mukhaistrīkṣaṇaiḥ, yuktāmindukalā-nibaddha-ratnamakuṭāṁ tattvārtha-varṇātmikām.

gāyatrīṁ varadābhayāṅkuśakaśāḥ śubhraṁ kapālaṁ guṇaṁ, śaṅkhaṁ cakramathāravindayugaḻaṁ hastairvahantīṁ bhaje.

11

(13) अदनिपजवलन वनन नामकरण च

agniprajvalanaṁ vandanaṁ nāmakaraṇaṁ ca

(Invoking the fire)

Place a lit piece of camphor in the havan kunda with the right hand and chant:

ॐ अदनि पजवचलि वनन जािवनद हिाशन सवणबरवणबरममल सनमध ववशविोमख। ॐ अनियन नमः। अनिन त गाय�री नामाधस।

om agniṁ prajvalitaṁ vande jātavedaṁ hutāśanaṁ suvarṇavarṇamamalaṁ samiddhaṁ viśvatomukhaṁ,

om agnaye namaḥ, agne tvaṁ gāyatrī nāmāsi.

(14) आवाहनम

āvāhanam

(Invoking Gāyatrī Devī)

आगच वरदन दनवव होमन मन सननिा िव। गायनत �ायसन यसमाद गाय�री त ििः समिा॥

āgaccha varade devi home me sannidhā bhava, gāyantaṁ trāyase yasmād gāyatrī tvaṁ tataḥ smṛtā.

Offer ghee in the havan kunda and chant:

12

ॐ गाय�रीम आवाहयानम। पविषापयानम। पनजयानम॥

om gāyatrīm āvāhayāmi, pratiṣṭhāpayāmi, pūjayāmi.

ॐ सावव�रीम आवाहयानम। पविषापयानम। पनजयानम॥

om sāvitrīm āvāhayāmi, pratiṣṭhāpayāmi, pūjayāmi.

ॐ सरसिरीम आवाहयानम। पविषापयानम। पनजयानम॥

om sarasvatīm āvāhayāmi, pratiṣṭhāpayāmi, pūjayāmi.

(15) शापववमोचनम

śāpavimocanam

(Offer the oblations, as svāhā is uttered, into the havan kunda)

गाय�री त शापववमकता िव साहा।

gāyatrī tvaṁ śāpavimuktā bhava svāhā.

(16) शरीगाय�रीपनजनम

śrī-gāyatrī-pūjanam

Offer water, while chanting:

ॐ शरीगाय�रीदनवम नमः। जल समपबरयानम।

om śrīgāyatrīdevyai namaḥ, jalaṁ samarpayāmi.

13

Offer a flower dipped in sandal paste, while chanting:

ॐ शरीगाय�रीदनवम नमः। गन समपबरयानम।

om śrīgāyatrīdevyai namaḥ, gandhaṁ samarpayāmi.

Offer flowers, while chanting:

ॐ शरीगाय�रीदनवम नमः। पषाभण समपबरयानम।

om śrīgāyatrīdevyai namaḥ, puṣpāṇi samarpayāmi.

अर िनपः

atha dhūpaḥ

(Incense offering)

Light up the incense and chant, while ringing the bell with the left hand:

वनसपविरसोदनिो गनाढो गन उतिमः। आघनयः सवबर-दनवाना िनपोऽय पविगहिाम॥

ॐ शरीगाय�रीदनवम नमः। िनपम आघापयानम।

vanaspatirasodbhūto gandhāḍhyo gandha uttamaḥ, āghreyaḥ sarva-devānāṁ dhūpo’yaṁ pratigṛhyatām. om śrīgāyatrīdevyai namaḥ, dhūpam āghrāpayāmi.

अर दरीपः

atha dīpaḥ

(Offering of the Light)

14

Light up the lamp, raise it to the level of havan kunda and chant, while ringing the bell with the left hand:

दरीप गहाण दनवनशन वरि�य समतवििम। अनकारन नमसतभयम अजान वववनविबरय॥

ॐ शरीगाय�रीदनवम नमः। दरीप सनशबरयानम।

dīpaṁ gṛhāṇa deveśe vartitraya samanvitam. andhakāre namastubhyam ajñānaṁ vinivartaya.

om śrīgāyatrīdevyai namaḥ, dīpaṁ sandarśayāmi.

अर नमवनदम

atha naivedyam

(Offering of food)

Sprinkle a little water on the ground in front of the havan kunda, chanting Om. Place the plate of food (naivedya) on

it. Put water and a tulasi leaf on the offering plate, and chant:

नमवनद गहिा दनवव िककत मन हचला कर। ईपसिि मन वर दनहह वनतय-िपन नमोऽसत िन॥ ॐ शरीगाय�रीदनवम नमः। नमवनद वनवनदयानम॥

naivedyaṁ gṛhyatāṁ devi bhaktiṁ me hyacalāṁ kuru. īpsitaṁ me varaṁ dehi nitya-tṛpte namo’stu te.

om śrīgāyatrīdevyai namaḥ, naivedyaṁ nivedayāmi.

15

With all fingers, take some food from the plate and offer it into the havan kunda whilst chanting each mantra:

ॐ पाणाय साहा।

om prāṇāya svāhā.

ॐ अपानाय साहा।

om apānāya svāhā.

ॐ वानाय साहा।

om vyānāya svāhā.

ॐ उदानाय साहा।

om udānāya svāhā.

ॐ समानाय साहा।

om samānāya svāhā.

ॐ बरहणन साहा।

om brahmaṇe svāhā.

ॐ शरीगाय�रीदनवम नमः। पनराचमनरीय समपबरयानम॥

om śrīgāyatrīdevyai namaḥ, punarācamanīyaṁ samarpayāmi.

Offer some water. Remove the naivedya, purify the place and wash your hands.

16

(17) गणनशाहियः

gaṇeśāhutayaḥ

Offer the oblations into the havan kunda as svāhā is uttered after reciting the below mantra 4 times:

ॐ गणान� ा ता गणपविग हवामहन कवव कवरीनामपमशवसतमम। जनषराज बरहणा बरहणसपि आ नः शणवननविभिसरीद सादनम॥

ॐ शरीमहागणपियन साहा इद न मम॥

om gaṇānāṁ tvā gaṇapatigṁ havāmahe kaviṁ kavīnāmupamaśravastamam,

jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhissīda sādanam.

om śrīmahāgaṇapataye svāhā idaṁ na mama.

(18) शरीगाय�रीहवनम

śrī-gāyatrī-havanam

(Offering to Gāyatrī Devī)

Offer the oblations into the havan kunda as svāhā is uttered. The one who conducts the Havan (main priest/brahmachari) offers the Ghee and all others offer herbal

mixture (havan-samagri) 108 times:

ॐ िनिबरवसवः ितवविवबरररन�ण िगमोोदनवसय िरीमहह। धियो यो नः पचोदय�ाि॥

साहा इद न मम॥

17

om bhūrbhuvassuvaḥ tatsaviturvareṇyaṁ bhargodevasya dhīmahi, dhiyo yo naḥ pracodayāt.

svāhā idaṁ na mama.

(19) पनणाबरहविः

pūrṇāhutiḥ

(Final completing oblation)

While standing, offer the oblations into the havan kunda as svāhā is uttered. The one who conducts the Havan

(main priest/brahmachari), offers the pūrṇāhuti and all others offer havan-samagri:

ॐ िनिबरवसवः ितवविवबरररन�ण िगमोोदनवसय िरीमहह। धियो यो नः पचोदय�ाि॥

इिः पनवथ पाण-बदध-दनह-िमबर-अधिकारिः जागरि-सपन-सिपप-अवसास मनसा वाचा कमबरणा हसताभया उदरनण भशशा यि समि यदकत

यति ितवथ बरहापबरण िवि साहा॥ मा मदरीय च सवथ शरीगाय�रीदनवरी चरणन समपबरयन॥

ॐ पनणबरमदः पनणबरनमद पनणाबरि पनणबरमदचयिन। पनणबरसय पनणबरमादाय पनणबरमनवावभशषिन॥ ॐ िि सि बरहापबरण िवि साहा॥

om bhūrbhuvassuvaḥ tatsaviturvareṇyaṁ bhargodevasya dhīmahi, dhiyo yo naḥ pracodayāt.

18

itaḥ pūrvaṁ prāṇa-buddhi-deha-dharma-adhikārataḥ jāgrat-svapna-suṣupti-avasthāsu manasā vācā karmaṇā hastābhyāṁ udareṇa śiśnā yat smṛtaṁ yaduktaṁ yatkṛtaṁ tatsarvaṁ brahmārpaṇaṁ bhavatu svāhā. māṁ madīyaṁ ca sarvaṁ śrīgāyatrīdevī caraṇe samarpaye.

om pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyate, pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate.

om tat sat brahmārpaṇaṁ bhavatu svāhā.

(20) मङगलनरीराजनम

maṅgalanīrājanam

(Showing Arati)

Light up a piece of camphor and move it clockwise, all the while ringing the bell with the left hand. Chant the mantra:

ॐ न ि� सनयमो िावि न चनदर िारक ननमा ववदिो िातनत किोऽयमदनिः। िमनव िानतमनिावि सवथ िसय िासा सवबरनमद वविावि॥

ॐ शरीगाय�रीदनवम नमः। मङगलनरीराजन समपबरयानम॥

om na tatra sūryo bhāti na candra tārakaṁ nemā vidyuto bhānti kuto’yamagniḥ,

tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti.

om śrīgāyatrīdevyai namaḥ, maṅgalanīrājanaṁ samarpayāmi.

19

(21) पदककणनमसारः

pradakṣiṇanamaskāraḥ

(Circumambulation and Prostrations)

While standing, move round in a clockwise manner at the same spot thrice with joined palms, while chanting:

यावन कावन च पापावन जनानतरकिावन च। िावन िावन ववनशयतनत पदककणपदनपदन॥

नमोसतवननताय सहसरमनिबरयन सहसरपादाककभशरोरबाहवन। सहसरनामन परिाय शाशविन सहसरकोदटयगिाररणन नमः॥

yāni kāni ca pāpāni janmāntarakṛtāni ca, tāni tāni vinaśyanti pradakṣiṇapadepade.

namostvanantāya sahasramūrtaye sahasrapādākṣiśirorubāhave, sahasranāmne puruṣāya śāśvate sahasrakoṭiyugadhāriṇe namaḥ.

Then prostrate, whilst saying:

ॐ शरीगाय�रीदनवम नमः। पदककणनमसारान समपबरयानम॥

om śrīgāyatrīdevyai namaḥ, pradakṣiṇanamaskārān samarpayāmi.

20

(22) कमापणम

kṣamāpaṇam

(Asking for forgiveness)

Sit and pray:

आवाहन न जानानम न जानानम ववसजबरन। पनजा चमव न जानानम कमस परमनशवरर॥

āvāhanaṁ na jānāmi na jānāmi visarjanaṁ, pūjāṁ caiva ca jānāmi kṣamasva parameśvari.

(23) समपबरणम

samarpaṇam

(Surrender)

Pour down a spoonful of water through the fingertips, while chanting:

कायनन वाचा मनसनपनदरयमवाबर बदधयातना वा पकिन�सािावाि। करोनम यदि सकल परसमम नारायणायनवि समपबरयानम॥

ॐ िि-सि-शरीगाय�रीदनवपबरणम असत॥

kāyena vācā manasendriyairvā buddhyātmanā vā prakṛtessvābhāvāt,

karomi yadyat sakalaṁ parasmai nārāyaṇāyeti samarpayāmi. om tat-sat-śrīgāyatrīdevyarpaṇam astu.

21

(24) उदासनम

udvāsanam

Place a (red) flower on the havan kunda, take it and smell it, while chanting:

ॐ शरीगाय�रीदनवरी कमस कमस ॐ उदसयानम।

om śrīgāyatrīdevī kṣamasva kṣamasva om

udvasvayāmi.

अनिनत समद गच।

agnetvaṁ samudraṁ gaccha.

Move agni to the southern direction.

पदरवरी त शरीिला िव॥

pṛthvī tvaṁ śītalā bhava.

Sprinkle some water into the havan kunda.

(25) विलकवनरमविः

tilaka-nirmitiḥ

Make a paste of the sacred ashes collected from the havan kunda with ghee and mark/place it on your forehead:

22

हरी करी सवबरशातनतकरो िव॥

hrīṁ klīṁ sarvaśāntikaro bhava.

(26) सपसतम� �ः

svsati-mantraḥ

(Blessings and Peace Invocation)

सवदिा सपसत िवि सवदिा शातनतिबरवि। सवदिा पनणथ िवि सवदिा मङगल िवि॥

सवद िवनत सखखनः सवद सनत वनरामयाः। सवद िदाभण पशयनत मा कशचिद दःखिाग िवनि॥

ॐ असिो मा सदमय। िमसो मा जोविगबरमय। मतयोमाबरऽमि गमय॥

ॐ पनणबरमदः पनणबरनमद पनणाबरि पनणबरमदचयिन। पनणबरसय पनणबरमादाय पनणबरमनवावभशषिन॥

ॐ शातनतः! शातनतः!! शातनतः!!! हररः ॐ। शरीगरभयो नमः। हररः ॐ।

sarveṣāṁ svasti bhavatu sarveṣāṁ śāntirbhavatu, sarveṣāṁ pūrṇaṁ bhavatu sarveṣāṁ maṅgalaṁ bhavatu.

sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ, sarve bhadrāṇi paśyantu mā kaścid duḥkhabhāg bhavet.

om asato mā sadgamaya, tamaso mā jyotirgamaya, mṛtyormā’mṛtaṁ gamaya.

23

om pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyate, pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate.

om śāntiḥ! śāntiḥ!! śāntiḥ!!! hariḥ om, śrīgurubhyo namaḥ, hariḥ om,

At the completion of the Havan, maintain a few minutes’ silence.

24