śloka - Masters Call Net

39
1 śarannavarātri pūja om devīm vāca majanayanta devāstāṁ viśvarūpāḥ paśavo vadanti | sāno mandrea mūrjam duhānā dhenurvāga smānupasuśṭutaitu || ayam muhūrta ssumuhūrto'stu || śloka || yaśśivo nāma rūpābhyām yā devī sarvamagalā tayo ssasmaraṇā tpuamsām sarvatoo jayamagalam śuklāṁ baradharam viṣṇum śaśi varam caturbhujam | prasannavadanam dhyāyet sarva vighnopaśāntaye || tadeva lagnasudinam tadeva tārābalam candrabalam tadeva| vidyābalam daiva balam tadeva lakmīpate te'nghri yugam smarāmi || yatra yogeśvarakṛṣṇo yatra pārtho dhanurdhara| tatra śrīrvijayo bhūti rdhruvā nīti rmatirmama || smte sakala kalyāṇa bhājanayatra jāyate | puruanta majam nityavrajāmi śaraam harim | sarvadā sarva kāryeu nāsti teṣāmamagalam | yeṣāṁ hdistho bhagavān magalāyatanhari|| lābhasteṣāṁ jayasteṣāṁ kutasteṣāṁ parābhava| yeṣāṁ mindīvara śyāmo hdayastho janārdana|| āpadāmapa hartāram dātārasarva sampadām | lokābhirāmam śrī rāmam bhūyo bhūyo namāmyaham || sarvamagala māṅgalye śive sarvārtha sādhike | śaraye tryabake devi nārāyai namo'stute || śrī lakmīnārāyaṇābhyāṁ nama| umāmaheśvarābhyāṁ nama| vāṇī hirayagarbhābhyāṁ nama| śacīpurandarābhyāṁ nama| indrādi aṣṭa dikpālaka devatābhyo nama| arundhatī vasiṣṭhābhyāṁ nama| sītā rāmābhyāṁ nama| mātāpitbhyāṁ nama| sarvebhyo mahājanebhyo nama|| ācamanaom keśavāya svāhā | om nārāyaṇāya svāhā | om mādhavāya svāhā || (When saying above take a spoon of water in your palm and drink with each name, i.e., three times) om govindāya nama| viṣṇave nama| madhusūdanāya nama| trivikramāya nama| vāmanāya nama| śrīdharāya nama| hṛṣīkeśāya nama| padmanābhāya nama| dāmodarāya nama| sakaraṇāya nama| vāsudevāya nama| pradyumnāya nama| aniruddhāya nama| puruottamāya nama| adhokajāya nama| nārasihāya nama| acyutāya nama| janārdanāya nama| upendrāya nama| haraye nama| śrī kṛṣṇāya nama|| (Sprinkle water above, to your sides, and to your back)

Transcript of śloka - Masters Call Net

1

śarannavarātri pūja om devīm vāca majanayanta devāstāṁ viśvarūpāḥ paśavo vadanti | sāno mandreṣa mūrjam duhānā dhenurvāga smānupasuśṭutaitu || ayam muhūrta ssumuhūrto'stu || śloka || yaśśivo nāma rūpābhyām yā devī sarvamaṅgalā tayo ssaṁsmaraṇā tpuamsām sarvatoo jayamaṅgalam śuklāṁ baradharam viṣṇum śaśi varṇam caturbhujam | prasannavadanam dhyāyet sarva vighnopaśāntaye || tadeva lagnaṁ sudinam tadeva tārābalam candrabalam tadeva| vidyābalam daiva balam tadeva lakṣmīpate te'nghri yugam smarāmi || yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ | tatra śrīrvijayo bhūti rdhruvā nīti rmatirmama || smṛte sakala kalyāṇa bhājanaṁ yatra jāyate | puruṣanta majam nityaṁ vrajāmi śaraṇam harim | sarvadā sarva kāryeṣu nāsti teṣāmamaṅgalam | yeṣāṁ hṛdistho bhagavān maṅgalāyatanṁ hariḥ || lābhasteṣāṁ jayasteṣāṁ kutasteṣāṁ parābhavaḥ | yeṣāṁ mindīvara śyāmo hṛdayastho janārdanaḥ || āpadāmapa hartāram dātāraṁ sarva sampadām | lokābhirāmam śrī rāmam bhūyo bhūyo namāmyaham || sarvamaṅgala māṅgalye śive sarvārtha sādhike | śaraṇye tryaṁbake devi nārāyaṇi namo'stute || śrī lakṣmīnārāyaṇābhyāṁ namaḥ | umāmaheśvarābhyāṁ namaḥ | vāṇī hiraṇyagarbhābhyāṁ namaḥ | śacīpurandarābhyāṁ namaḥ | indrādi aṣṭa dikpālaka devatābhyo namaḥ | arundhatī vasiṣṭhābhyāṁ namaḥ | sītā rāmābhyāṁ namaḥ | mātāpitṛbhyāṁ namaḥ | sarvebhyo mahājanebhyo namaḥ || ācamanaṁ om keśavāya svāhā | om nārāyaṇāya svāhā | om mādhavāya svāhā || (When saying above take a spoon of water in your palm and drink with each name, i.e., three times) om govindāya namaḥ | viṣṇave namaḥ | madhusūdanāya namaḥ | trivikramāya namaḥ | vāmanāya namaḥ | śrīdharāya namaḥ | hṛṣīkeśāya namaḥ | padmanābhāya namaḥ | dāmodarāya namaḥ | saṅkarṣaṇāya namaḥ | vāsudevāya namaḥ | pradyumnāya namaḥ | aniruddhāya namaḥ | puruṣottamāya namaḥ | adhokṣajāya namaḥ | nārasiṁhāya namaḥ | acyutāya namaḥ | janārdanāya namaḥ | upendrāya namaḥ | haraye namaḥ | śrī kṛṣṇāya namaḥ || (Sprinkle water above, to your sides, and to your back)

2

utthiṣṭantu bhūta piśācāḥ | yete bhūmi bhārakāḥ | eteṣāmavirodhena brahmakarma samārabhe || (Pranaayama) om bhūḥ | om bhuvaḥ | ogum suvaḥ | om mahaḥ | om janaḥ | om tapaḥ | ogum satyam | om tatsaviturvareṇyaṁ bhargodevasya dhīmahi dhiyo yo naḥ pracodayāt || om āpojyotī rasomṛtaṁ brahma bhūrbhuvassuvarom || (Sankalpam) mama upātta samasta-duritakṣaya-dvārā śrī parameśvara prītyardham śubhe-śobhane muhūrte śrī mahā viṣṇorāgñayā pravartamānasya adya brahmaṇaḥ dvitīya-parārdhe śveta-varāha kalpe vaivasvata-manvantare kaliyuge pradhama-pāde jambūdvīpe bharata-varśe bharata�anḍe merordakṣiṇa digbhāge śrīśailasya ____ pradeśe ____ madhya deśe ____ śobhana gṛhe samasta devatā brāhmaṇa harihara gurucaraṇa sannidhau asmin vartamāna vyāvahārika cāndramānena śrī ____ nāma samvatsare ____ āyane ____ ṛtau ____ māse ____ pakṣe ____ tidhau ____ vāsare śubha nakṣatre śubha yoge śubha-karaṇe aivaṁguṇa viṣeśaṇa viśiṣṭāyām śubha-tithau mama upātta samasta duritakṣaya dvārā śrī parameśvara prītyardham śrīmān ____ śrīmataḥ ____ gotrasya ____ nāmadheyasya dharmapatnī sametasya mama sakuṭuṁbasya kṣema sthairya vijaya abhaya āyurārogya aiśvaryābhi vṛdhyardham dharmārtha kāma mokṣa caturvidha phala puruṣārtha sidyardham lokakalyāṇārtham rudrābhiṣeka sahita śrī lalitā parābhaṭṭārikā ṣoḍaśopacāra pūjā samaye ādau nirvighna parisamāptyartham śrī mahāgaṇādhipati pūjāṁ kariṣye || tadanga kalaśārādhanaṁ kariṣye ||

kalaśārādhana :(Puja to kalasha) (Keep sandal paste, flower, akshita in the kalasha and close it with your right hand) kalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ samāśritaḥ | mūle tatra sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ | kukṣau tu sāgarāḥ sarve saptadvīpā vasundharā | ṛgvedo'tha yajurvedaḥ sāmavedo hyatharvaṇaḥ | aṅgaiśca sahitāḥ sarve kalaśāmbu samāśritāḥ | Mantram: āpoovā idagṁ sarvam viśvābhūtā nyāpaḥ prāṇāvā āpaḥ paśava āpo'nna māpo' mrutamāpaḥ ssamrāḍāpo virāḍāpa ssvarāḍāpa ścandāgṁ śyāpo jyotīguṁ śyāpo yajūguśyāpa ssatyamāpassarvā devatā āpo bhūrbhuvassuva rāpa om (While uttering below shloka sprinkle kalasha water with flower on deity, yourself and puja items) gaṅge ca yamune caiva godāvari sarasvatī | narmade sindhu kāverī jale'smin sannidhim kuru || kāverī tuṅgabhadrā ca kṛṣṇa veṇyā ca gautam ī|

3

bhāgīradhīti vikhyātāḥ pañcagaṅgāḥ prakīrtitāḥ || āyāntu mama duritakṣaya kārakāḥ | śrī mahāgaṇādhipati pūjārtham śuddodakena devaṁ ātmānaṁ pūjādravyāṇi samprokṣya ||

prāṇa pratiṣṭhapana :( Invoke the Lord)

om āsunīte punarasmāsu cakṣuḥ | punaḥ prāṇamihano dehi bhogam | jyokpaśyema sūrya muccaraṁ | tam anumate mṛḍayānaḥ svasti || amṛtaṁ vai prāṇā amṛtamāpaḥ prāṇāneva yathā sthānaṁ upahvayate| sthirobhava varadobhava sumukhobhava suprassannobhava sthirāsanam kuru ||

Gaṇapati pūja (While uttering below meditate upon the lord) om gaṇānām tvā gaṇapatigṁ havāmahe kavim kavīnām upamaśravastamam | jyeṣṭharājam brahmaṇām brahmaṇaspata ānaḥ śṛṇvannūtibhi ssīda sādhanam || (Offer akshita) om śrī mahā gaṇādhipataye namaḥ dhyāyāmi tatpuruṣāya vidmahe vakratunḍāya dhīmahi tannodantiḥ pracodayāt | āvāhayāmi || suvarṇa ratnakhacita siṁhāsanam samarpayāmi || (While uttering below sprinkle water at the hands and feet and offer some to drink) pādayoḥ pādyam samarpayāmi | hastayoḥ arghyam samarpayāmi | mukhe ācamanīyam samarpayāmi | snapayāmi || (while uttering below sprinkle some water on the lord) om āpohiṣṭhā mayo bhuvaḥ | tāna ūrje dadhātana | maheraṇāya cakṣase | yovaḥ śivatamorasaḥ tasyabhājayate hanaḥ | uśatīriva mātaraḥ | tasmā araṅgamāmavo | yasya kṣayāya jinvatha | āpojanayathācanaḥ || om śrī mahā gaṇādhipataye namaḥ | śuddhodaka snānaṁ samarpayāmi || snānānantaram śuddha ācamanīyam samarpayāmi || (Offer clothes or two cotton pieces one with kumkum and turmeric) abhi vastrā suvasanā ṛṣābhi | dhenūssudughāḥ pūyamānāḥ | abhi candrā bharta veno hiraṇyābhyaśvān | rathino devasoma ||

4

śrī mahā gaṇādhipataye namaḥ vastrayugmam samarpayāmi || (Offer yagnopaveetham) yajñopavītam paramam pavitram prajāpater yat sahajam purastāt | āyuśyamagryam pratimuñca śubhram yajñopavītam balamastu tejaḥ || śrī mahā gaṇādhipataye namaḥ nūtana yajñopavītam samarpayāmi || (Offer sandal paste) gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm | īśvarīgṁ sarvabhūtānāṁ tāmihopahvaye śriyam || śrī mahā gaṇādhipataye namaḥ divya śrī gandham samarpayāmi || (Offer akshitas and grass) āyanete parāyaṇete dūrvārohāntu puṣpiṇīḥ | hradāśca punḍarīkāṇi samudraśca gṛhā ime || śrī mahā gaṇādhipataye namaḥ gandha syopam alaṁkaraṇārtham dūrvākṣataiḥ pujayāmi || (Offer flowers or akshitas) om sumukhāya namaḥ | om eka dantāya namaḥ | om kapilāya namaḥ | om gaja karṇakāya namaḥ | om lambodarāya namaḥ| om vikaṭāya namaḥ | om vighna rājāya namaḥ | om gaṇādhipāya namaḥ | om dhūma ketave namaḥ | om gaṇādhyakṣāya namaḥ | om phālacandrāya namaḥ | om gajānanāya namaḥ | om vakratuṇḍāya namaḥ | om śūrpakarṇāya namaḥ | om herambāya namaḥ | om skanda pūrvajāya namaḥ | om sarvasiddhi pradāyakāya namaḥ | śrī mahā gaṇādhipataye namaḥ nānā vidha parimala patra puṣpākṣatān pūjayāmi ||

5

śrī subrahmaṇya stotram om śaravaṇabhavāya namaḥ om śrī subrahmaṇyāya namaḥ om skando guhaṣṣaṇmukhaśca phālanetrasutaḥ prabhuḥ | piṅgalaḥ kṛttikāsūnuḥ śikhivāho dviṣaḍbhujaḥ || 1 || dviṣaṇṇetraśśaktidharaḥ piśitāśaprabhanjanaḥ | tārakāsurasaṁhāri rakṣobalavimardanaḥ || 2 || mattaḥ pramattonmatta śca surasainya ssurakṣakaḥ | devasenāpatiḥ prājñaḥ kṛpālu rbhaktavatsalaḥ || 3 || umāsutaśśaktidharaḥ kumāraḥ krauṁcadhāraṇaḥ | senānīragnijanmā ca viśākhaśśaṅkarātmajaḥ || 4 || śivasvāmī gaṇasvāmī sarvasvāmī sanātanaḥ | anantaśakti rakṣobhyaḥ pārvatī priyanandanaḥ || 5 || gaṅgāsutaśśarodbhūta ahūtaḥ pāvakātmajaḥ | jṝṁbhaḥ prajṝṁbhaḥ ujjṝṁbhaḥ kamalāsana saṁstutaḥ || 6 || ekavarṇo dvivarṇaśca trivarṇa ssumanoharaḥ | caturvarṇaḥ pañcavarṇaḥ prajāpatirahahpatiḥ || 7 || agnigarbha śśamīgarbho viśvaretā ssurārihā | haridvarṇa śśubhakaraḥ paṭuśca paṭuveṣabhṛt || 8 || pūṣā gabhastirgahanaḥ candravarṇaḥ kalādharaḥ | māyādharo mahāmāyī kaivalya śśaṅkarātmajaḥ || 9 || viśvayoni rameyātmā tejonidhi ranāmayaḥ | parameṣṭhī parabrahmā vedagarbho virāṭsutaḥ || 10 || pulinda kanyābhartāca mahāsārasvatāvṛtaḥ | āśritākhiladātāca coraghno roganāśanaḥ || 11 || anantamūrti rānanṭha śikhinḍikṛtaketanaḥ | ḍaṁbhaḥ paramaḍaṁbhaśca mahāḍaṁbho vṛṣākapiḥ || 12 || kāraṇotpatti dehaśca kāraṇātīta vigrahaḥ | anīśvaro'mṛtaḥ prāṇaḥ prāṇāyāma parāyaṇaḥ || 13 ||

6

viruddhahaṁtā vīraghno raktāsya śśyāmakadharaḥ | subrahmaṇyo guhaḥ prīto brahmaṇyo brāhmaṇapriyaḥ || 14 ||

śrī gaṇapati atharvaśīrṣopaniṣat

om saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai || tejasvi nāvadhītamastu mā vidviṣāvahai || om śāntiḥ śāntiḥ śāntiḥ || om svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ | svasti nastārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatirdadātu || om śāntiḥ śāntiḥ śāntiḥ || om laṁ namaste gaṇapataye | tvameva pratyakṣaṁ tattvamasi | tvameva kevalaṁ kartāsi | tvameva kevalaṁ dhartāsi | tvameva kevalaṁ hartāsi | tvameva sarvaṁ khalvidaṁ brahmāsi | tvaṁ sākṣādātmāsi nityam || 1 || ṛtaṁ vacmi | satyaṁ vacmi || 2 || ava tvaṁ mām | ava vaktāraḥ | ava śrotāram | ava dātāram | ava dhātāram | avānūcānamava śiṣyam | ava purastat | ava dakṣiṇāttāt| ava paścāttāt | avottarāttāt | ava cordhvāttāt | avādharāttāt | sarvato māṁ pāhi pāhi samantāt || 3 || tvaṁ vāṅgmayastvaṁ cinmayaḥ | tvamānandamayastvaṁ brahmamayaḥ | tvaṁ saccidānandādvitīyo'si | tvaṁ pratyakṣaṁ brahmāsi | tvaṁ jñānamayo vijñānamayo'si || 4 || sarvaṁ jagadidaṁ tvatto jāyate | sarvaṁ jagadidaṁ tvattastiṣṭhati | sarvaṁ jagadidaṁ tvayi layameṣyati | sarvaṁ jagadidaṁ tvayi pratyeti | tvaṁ bhūmirāpo'nalo'nilo nabhaḥ | tvaṁ catvāri vākpadāni || 5 || tvaṁ guṇatrayātītaḥ | tvaṁ dehatrayātītaḥ | | tvaṁ kālatrayātītaḥ | tvaṁ mūlādhārasthito'si nityam | tvaṁ śaktitrayātmakaḥ | tvāṁ yogino dhyāyanti nityam | tvaṁ brahmaḥ tvaṁ viṣṇuḥ tvaṁ rudraḥ tvaṁ indraḥ tvaṁ agniḥ tvaṁ vāyuḥ tvaṁ sūryaḥ tvaṁ candramāstvaṁ brahma bhūrbhuvassuvarom || 6 || gaṇādīnpūrvamuccārya varṇādīn tadanantaram | anusvāraḥ parataraḥ | ardhendulasitam | tāreṇa ṛddham | etattava manusvarūpam | gakāraḥ pūrvarūpam | akāro madhyamarūpam | anusvāraścāntyarūpam | binduruttararūpam | nādaḥ sandhānam | saṁhitā sandhiḥ | saiṣā gaṇeśīvidyā | gaṇaka ṛṣiḥ | nicṛdgāyatrī chandaḥ | śrīmahāgaṇapatirdevatā | om gaṁ gaṇapataye namaḥ || 7 || ekadantāya vidmahe vakratuṇḍāya dhīmahi | tanno dantiḥ pracodayāt || 8 || ekadantaṁ caturhastaṁ pāśamaṅkuśadhāriṇam | rathaṁ ca varadaṁ hastairbhibhrāṇaṁ mūṣakadhvajam | raktaṁ lambodaraṁ śūrpa sukarṇam raktavāsanam | rakta candana

7

liptāṅgaṁ raktapuṣpaiḥ supūjitam | bhaktānukampinaṁ devaṁ jagatkāraṇamacyutam | āvirbhūtaṁ ca sṛṣṭyādau prakṛteḥ puruṣātparam | evaṁ dhyāyati yo nityaṁ sa yogī yogināṁ varaḥ || 9 || om namo vrātapataye namo gaṇapataye namaḥ pramadhapataye namaste astu lambodarāya ekadantāya vighnavināśine śivasutāya śrīvaradamūrtaye namo namaḥ || śrī mahāgaṇapataye namaḥ | nānā vidha parimala patra puṣpākṣatān pūjayāmi | (Light Incense) vanaspatiryudbhavai rdivyair nānāgandhaissu saṁyutam | āghreyassarva devānām dhūpo' yaṁ pratigṛhyatām || om śrī mahā gaṇādhipataye namaḥ | dhūpa māghrāpayāmi || (Light oil lamps/candles) sājyam trivarti samyuktam vahninā yojitam maya gṛhāṇa maṅagalam dīpam trailokya timirāpaham | bhaktyā dīpam prayacchāmi devāya paramātmane trāhimānnarakād ghorāḥ divyajyotir namostute || om śrī mahā gaṇādhipataye namaḥ | sākṣāt dīpam darśayāmi | dhūpa dīpānantaram śuddhācamanīyam samarpayāmi || (Offer Prasad) om bhūrbhuvassuvaḥ| om tatsavitur vareṇyam | bhargo devasya dhīmahi | dhiyoyonaḥ pracodayāt || satyamtvartena pariṣicāmi | (If performing puja after sunset instead of satyamtvartena pariṣicāmi say ṛtamtvartena pariṣicāmi ) amṛtamastu | amṛtopastaraṇamasi || śrī mahāgaṇādhipataye namaḥ | ______ naivedyam samarpayāmi || om prāṇāya svāhā | om apānāya svāhā | om vyānāya svāhā | om udānāya svāhā | om samānāya svāhā | madhye madhye amṛta pānīyam samarpayāmi || amṛtāpidhānamasi | uttarāpośanam samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyam samarpayāmi ||

8

(Offer Thambulam (beetle leaves, nut and fruit) ) pūgīphalaissakarpūrai nāgavallī dalairyutam | muktācūrṇa samāyuktam tāmbūlaṁ pratigṛhyatāṁ || om śrī mahā gaṇādhipataye namaḥ | tāmbūlaṁ samarpayāmi || ( Light Arathi ( camphor ) ) saptāsyāsanparidhayaḥ | trissapta samidhaḥ kṛtāḥ | devā yadyajñaṁ tanvānāḥ | abadhnanpuruṣaṁ paśum || om śrī mahā gaṇādhipataye namaḥ | karpūra nīrājanam samarpayāmi || nīrājanānantaram śuddha ācamanīyam samarpayāmi || sumukhaśca ekadaṁtaśca kapilo gajakarṇakaḥ | laṁbodaraśca vikaṭo vighnarājo gaṇādhipaḥ || dhūmaketurgaṇādhyakṣa phālacandro gajānanaḥ | vakratunḍa śūrpakarṇo heraṁba skandapūrvajaḥ | ṣoḍaśaitāni nāmāni yaḥ paṭhet śruṇuyādapi || vidyāraṁbhe vivāhe ca praveśe nirgame tathā | saṁgrāme sarva kāryeṣu vighnaḥ tasya na jāyate || śrī mahā gaṇādhipataye namaḥ | suvarṇa divya mantra puṣpam samarpayāmi || yasya smṛtyāca nāmoktyā tapaḥ pūjā kriyādiśu | nyūnam sampūrṇatām yāti sadyo vande gaṇādhipam || mantrahīnam kriyāhīnam bhaktihīnam gaṇādhipa | yatpūjitam mayādeva paripūrṇam tadastute || anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ || śrī mahā gaṇādhipati devatā suprīto suprasanno varado bhavatu | uttare śubhakarmaṇi avijñamastu | iti bhavanto bhṛvantu || (Participants ): uttare śubhakarmaṇi | avighnamastu | śrī mahā gaṇapati prasādam śirasā gṛhṇāmi ||

puruṣasūktam

om tacchaṁ yorāvṛṇīmahe | gātuṁ yajñāya | gātuṁ yajñapataye | daivī svastirastu naḥ | svastirmānuṣebhyaḥ | ūrdhvaṁ jigātu bheṣajam | śanno astu dvipade | śaṁ catuṣpade | om śāntiḥ śāntiḥ śāntiḥ ||

9

om sahasraśīrṣā puruṣaḥ | sahasrākṣaḥ sahasrapāt | sa bhūmiṁ viśvato vṛtvā | atyatiṣṭha ddaśāṅgulam | puruṣa evedagṁ sarvam | yadbhūtaṁ yacca bhavyam | utāmṛtatva syeśānaḥ | ya danne nātirohati | etā vānasya mahimā | ato jyāyāgṁ śca pūruṣaḥ | pādo'sya viśvā bhūtāni | tripādasyā'mṛtaṁ divi | tripā dūrdhva udaitpuruṣaḥ | pādo'syehā | bhavātpunaḥ | tato viśva ṅvyakrāmat | sāśanānaśane abhi | tasmād virāḍajāyata | virājo adhi pūruṣaḥ | sa jāto atyaricyata | paścā dbhūmi matho puraḥ | yatpuruṣeṇa haviṣā | devā yajña matanvata | vasanto asyā sīdājyam | grīṣma idhmaḥ śaraddhaviḥ | saptā syāsan paridhayaḥ | triḥ sapta samidhaḥ kṛtāḥ | devā yadyajñaṁ tanvānāḥ | abadhnan puruṣaṁ paśum | taṁ yajñaṁ barhiṣi praukṣan | puruṣaṁ jātamagrataḥ | tena devā ayajanta | sādhyā ṛṣayaśca ye | tasmād yajñāt sarvahutaḥ | saṁbhṛtaṁ pṛṣadājyam | paśūgstāgścakre vāyavyān | āraṇyān grāmyāśca ye | tasmād yajñāt sarvahutaḥ | ṛcaḥ sāmāni jajñire | chandāgṁsi jajñire tasmāt | yajustasmād ajāyata | tasmādaśvā ajāyanta | ye ke cobhayādataḥ | gāvo ha jajñire tasmāt | tasmājjātā ajāvayaḥ | yatpuruṣaṁ vyadadhuḥ | katidhā vyakalpayan | mukhaṁ kimasya kau bāhū | kāvūrū pādāvucyete | brāhmaṇo'sya mukhamāsīt | bāhū rājanyaḥ kṛtaḥ | ūrū tadasya yadvaiśyaḥ | padbhyāgṁ śūdro ajāyata | candramā manaso jātaḥ | cakṣoḥ sūryo ajāyata | mukhā dindraścāgni ca | prāṇā dvāyu rajāyata | nābhyā āsī dantarikṣam | śīrṣṇo dyauḥ samavartata | padbhyāgṁ bhūmirdiśaḥ śrotrāt | tathā lokāgṁ akalpayan | vedāhametaṁ puruṣaṁ mahāntam | ādityavarṇaṁ tamasastu pāre | sarvāṇi rūpāṇi vicitya dhīraḥ | nāmāni kṛtvā'bhivadan yadāste | dhātā purastādyamudājahāra | śakraḥ pravidvān pradiśaścatasraḥ | tamevaṁ vidvānamṛta iha bhavati | nānyaḥ panthā ayanāya vidyate | yajñena yajña mayajanta devāḥ | tāni dharmāṇi prathamānyāsan | te ha nākaṁ mahimānaḥ sacante | yatra pūrve sādhyāḥ santi devāḥ || adbhyaḥ saṁbhūtaḥ pṛthivyai rasācca | viśvakarmaṇaḥ samavartatādhi | tasya tvaṣṭā vidadha drūpameti | tatpuruṣasya viśva mājānamagre | vedāhametaṁ puruṣaṁ mahāntam | ādityavarṇaṁ tamasaḥ parastāt | tamevaṁ vidvānamṛta iha bhavati | nānyaḥ panthā vidyateya'nāya | prajāpatiścarati garbhe antaḥ | ajāyamāno bahudhā vijāyate | tasya dhīrāḥ parijānanti yonim | marīcīnāṁ padamicchanti vedhasaḥ | yo devebhya ātapati | yo devānāṁ purohitaḥ | pūrvo yo devebhyo jātaḥ | namo rucāya brāhmaye | rucaṁ brāhmam janayantaḥ | devā agre tadabruvan | yastvaivaṁ brāhmaṇo vidyāt | tasya devā asan vaśe | hrīśca te lakṣmīśca patnyau | ahorātre pārśve |

10

nakṣatrāṇi rūpam | aśvinau vyāttam | iṣṭam maniṣāṇa | amuṁ maniṣāṇa | sarvam maniṣāṇa | om tacchaṁ yorāvṛṇīmahe | gātuṁ yajñāya | gātuṁ yajñapataye | daivīssvastirastu naḥ | svastirmānuṣebhyaḥ | ūrdhvaṁ jigātu bheṣajam | śanno astu dvipade | śaṁ catuṣpade |

|| om śāntiḥ śāntiḥ śāntiḥ ||

śrī sūktam hariḥ om hiraṇyavarṇāṁ hariṇīṁ suvarṇa rajatasrajām | candrāṁ hiraṇmayīṁ lakṣmīṁ jātavedo mamāvaha || tāṁ ma āvaha jātavedo lakṣmī manapagāminīm | yasyāṁ hiraṇyaṁ vindeyaṁ gāmaśvaṁ puruṣānaham || aśvapūrvāṁ rathamadhyāṁ hastināda prabodhinīm | śriyaṁ devīmupahvaye śrīrmā devī rjuṣatām || kāṁsosmitāṁ hiraṇya prākārām ārdrāṁ jvalantīṁ tṛptāṁ tarpayantīm | padmesthitāṁ padmavarṇāṁ tāmihopahvaye śriyam || candrāṁ prabhāsāṁ yaśasā jvalantīṁ śriyaṁ loke devajuṣṭā mudārām | tāṁ padminīm īṁ śaraṇa mahaṁ prapadye alakṣmīrme naśyatāṁ tvāṁ vṛṇe || ādityavarṇe tapaso'dhijāto vanaspatistava vṛkṣo'tha bilvaḥ | tasya phalāni tapasānudantu māyāntarāyāśca bāhyā alakṣmīḥ || upaitu māṁ devasakhaḥ kīrtiśca maṇinā saha | prādurbhūto'smi rāṣṭre'smin kīrtimṛddhiṁ dadātu me || kṣutpipāsāmalāṁ jyeṣṭhāmalakṣmīṁ nāśayāmyaham | abhūtimasamṛddhiṁ ca sarvā nnirṇudame gṛhāt || gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm | īśvarīgṁ sarvabhūtānāṁ tāmihopahvaye śriyam ||

11

manasaḥ kāmamākūtiṁ vācaḥ satyamaśīmahi | paśūnāgṁ rūpamannasya mayi śrīḥ śrayatāṁ yaśaḥ || kardamena prajābhūtāmayi sambhavakardama | śriyaṁ vāsaya me kule mātaraṁ padmamālinīm || āpaḥ sṛjantu snigdhāni ciklītavasame gṛhe | nicadevīṁ mātaraṁ śriyaṁ vāsaya me kule || ārdrāṁ puṣkariṇīṁ puṣṭiṁ piṅgalāṁ padmamālinīm | candrāṁ hiraṇmayīṁ lakṣmīṁ jātavedo mamāvaha || ārdrāṁ yaḥkariṇīṁ yaṣṭiṁ suvarṇāṁ hemamālinīm | sūryāṁ hiraṇmayīṁ lakṣmīṁ jātavedo mamāvaha || tāṁ ma āvaha jātavedo lakṣmī manapagāminīm | yasyāṁ hiraṇyaṁ prabhūtaṁ gāvo dāsyo'śvān vindeyaṁ puruṣānaham ||

ṣoḍaśopacāraḥ ( Sixteen oblations to Mother )

dhyānaṁ : ( Meditate upon Mother ) aruṇāṁ karuṇā taraṅgitākśīṁ dhṛta pāśāṅkuśa puṣpa bāṇacāpām | aṇimādibhi rāvṛtāṁ mayūkhaiḥ rahamityeva vibhāvaye bhavānīm || dhyāyet padmāsanasthāṁ vikasitavadanāṁ padmapatrāyatākśīṁ hemābhāṁ pītavastrāṁ karakalitalasaddhemapadmāṁ varāṅgīm | sarvālaṅkāra yuktāṁ satata mabhayadāṁ bhaktanamrāṁ bhavānīṁ śrīvidyāṁ śānta mūrtiṁ sakala suranutāṁ sarva sampatpradātrīm || sakuṅkuma vilepanāmalikacumbi kastūrikāṁ samanda hasitekśaṇāṁ saśara cāpa pāśāṅkuśām | aśeṣajana mohinīṁ aruṇa mālya bhūṣojvalāṁ japākusuma bhāsurāṁ japavidhau smare dambikām || śrī lalitādevyai namaḥ - dhyāyāmi || ( Offer flowers/ akshita to the lord )

12

āvāhanam: ( Invitation ) hiraṇyavarṇāṁ hariṇīṁ suvarṇarajatasrajām | candrāṁ hiraṇmayīṁ lakṣmīṁ jātavedo mamāvaha || śloka || sahasradala padmāsyām svasthāñca sumanoharām | śāntāñca śrī hariṁ kāntāṁ tām bhaje jagatām prasūm || śrī lalitādevyai namaḥ - āvāhayāmi || āsanam : (Offer seat ( at your heart centre ) ) tāṁ ma āvaha jātavedo lakṣmīmanapagāminīm | yasyāṁ hiraṇyaṁ vindeyaṁ gāmaśvaṁ puruṣānaham || śloka || amūlya ratna sārañca nirmitam viśvakarmaṇā | āsanañca prasannañca mahādevī pragṛhyatām || śrī lalitādevyai namaḥ- āsanam samarpayāmi || pādyam : (Sprinkle water at the feet with flower) aśvapūrvāṁ rathamadhyāṁ hastināda prabodhinīm | śriyaṁ devīmupahvaye śrīrmā devī rjuṣatām || śloka || surāsura mahāmauli mālā māṇikya kāntibhiḥ | virājita padadvandve pādyam devī dadāmyaham || śrī lalitādevyai namaḥ- pādayauḥ pādyam samarpayāmi || arghyam : (Sprinkle water at the hands with flower) kāṁsosmitāṁ hiraṇyaprākārā mārdrāṁ jvalantīṁ tṛptāṁ tarpayantīm | padmesthitāṁ padmavarṇāṁ tāmihopahvaye śriyam || śloka || anargha satya sampūrṇe prasanne nargha vāñchite | arghyam dāsyāmi deveśī mahanargha varaprade || śrī lalitādevyai namaḥ- hāstayauḥ arghyam samarpayāmi || ācamanīyam : (Offer drinking water( (sprinkle water with flower) ) candrāṁ prabhāsāṁ yaśasā jvalantīṁ śriyaṁ loke devajuṣṭāmudārām | tāṁ padminīm īṁ śaraṇamahaṁ prapadye'lakṣmīrme naśyatāṁ tvāṁ vṛṇe ||

13

śloka || raktabīja samutpanna ratnāsana samāśraye | dadāmyācamanam tubhyam bhaktānām bhadradāyini || śrī lalitādevyai namaḥ - mukhe ācamanīyam samarpayāmi || pañcāmṛtasnānam : ( Offering pancha amrutham( five nectars ) ) ādityavarṇe tapaso'dhijāto vanaspatistava vṛkṣo'tha bilvaḥ | tasya phalāni tapasānudantumāyāntarāyāśca bāhyā alakṣmīḥ || śrī lalitādevyai namaḥ - pañcāmṛtasnānam samarpayāmi || kṣīrasnānam : ( with milk ) āpyāyasva sametu te viśvataḥ soma vṛṣṇiyam | bhavā vājasya saṅgadhe || kṣīreṇa snapayāmi || dadhisnānam : ( with curd ) dadhikrāvaṇṇo akāriṣaṁ jiṣṇoraśvasyavājinaḥ | surabhi no mukhākaratpraṇa āyūgṁṣitāriṣat || dadnā snapayāmi || ghṛtasnānam : ( with ghee ) śukramasi jyotirasi tejo' si devovassavito tpunā tvacchidreṇa pavitreṇa vaso ssūryasya raśmibhiḥ | ājyena snapayāmi || madhusnānam : ( with honey ) madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīrnaḥ santvoṣadhīḥ | madhunaktamutoṣasi madhumatpārthivagṁ rajaḥ ṁadhu dyaurastu naḥ pitā | madhumānno vanaspatirmadhumā astu sūryaḥ ṁādhvīrgāvo bhavantu naḥ || madhunā snapayāmi || śarkarāsnānam : ( with sugar ) svāduḥ pavasva divyāya janmane svādurindrāya suhavītunāmne | svādurmitrāya varuṇāya vāyave bṛhaspataye madhumāgṁ adābhyaḥ || śarkarayā snapayāmi || phalodakasnānam : ( with fruit juice ) yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ | bṛhaspatiprasūtā stāno muñcastvagṁ hasaḥ || phalodakena snapayāmi || śuddhodakasnānaṁ : ( with water ) āpohiṣṭhā mayobhuvaḥ tāna ūrjedadhātana | maheraṇāya cakṣase || yo vaḥ śivatamo rasaḥ | tasya bhājayatehanaḥ uśatīriva mātaraḥ | tasmā araṅgamāmavo yasyakṣayāya

14

jinvatha | āpo janayathā ca naḥ || iti pañcāmṛtena snāpayitvā || śrī lalitādevyai namaḥ śuddhodakasnānaṁ samarpayāmi ||

rudra sūktam || om namo bhagavate rudrāya || om namaste rudra manyava utota iṣave namaḥ | namaste astu dhanvane bāhubhyāmuta te namaḥ | yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ | śivā śaravyā yā tava tayā no rudra mṛḍaya | yā te rudra śivā tanūraghorā'pāpakāśinī | tayā nastanuvā śantamayā giriśantābhicākaśīhi | yāmiṣuṁ giriśanta haste bibharṣyastave || 1 || śivāṁ giritra tāṁ kuru mā higṁsīḥ puruṣaṁ jagat | śivena vacasā tvā giriśācchāvadāmasi | yathāna sarva mijjagadayakṣmagṁ sumanā asat | adhyavocadadhivaktā prathamo daivyo bhiṣak | ahīgṁśca sarvāñjambhaya nthsarvāśca yātu dhānyaḥ | asau yastāmro aruṇa uta babhruḥ sumaṅgalaḥ | ye cemāgṁ rudrā abhito dikṣu || 2 || śritāḥ sahasraśo'vaiṣāgṁ heḍa īmahe | asau yo'vasarpati nīlagrīvo vilohitaḥ | utainaṁ gopā adṛśannadṛśannudahāryaḥ | utainaṁ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ | namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe | atho ye asya satvāno'haṁ tebhyo'karaṁ namaḥ | pramuñca dhanvanastva-mubhayorārtniyorjyām | yāśca te hasta iṣavaḥ parā tā bhagavo vapa || 3 || avatatya dhanustvagṁ sahasrākṣa śateṣudhe | niśīrya śalyānāṁ mukhā śivo naḥ sumanā bhava | vijyaṁ dhanuḥ kapardino viśalyo bāṇavāgṁ uta | aneśannasyeṣava ābhurasya niṣaṅgathiḥ | yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ | tayā'smān viśvatastvamayakṣmayā paribbhuja | namaste astvāyudhāyānātatāya dhṛṣṇave | ubhābhyāmuta te namo bāhubhyām tava dhanvane |

15

pari te dhanvano hetirasmānvṛṇaktu viśvataḥ | atho ya iṣudhistavā''re asmannidhehi tam || 4 || namaste astu bhagavanviśveśvarāya mahādevāya tryambakāya tripurāntakāya trikāgnikālāya kālāgni rudrāya nīlakaṇṭhāya mṛtyuṁjayāya sarveśvarāya sadāśivāya śrīmanmahādevāya namaḥ || 5 || namo hiraṇyabāhave senānye diśāṁ ca pataye namo namo vṛkṣebhyo harikeśebhyaḥ paśūnāṁ pataye namo namaḥ saspiñjarāya tviṣīmate pathīnāṁ pataye namo namo babhluśāya vivyādhine'nnānāṁ pataye namo namo harikeśāyopavītine puṣṭānāṁ pataye namo namo bhavasya hetyai jagatāṁ pataye namo namo rudrāyātatāvine kṣetrāṇāṁ pataye namo namassūtāyāhantyāya vanānāṁ pataye namo namah || 6 || rohitāya sthapataye vṛkṣāṇāṁ pataye namo namo mantriṇe vāṇijāya kakṣāṇaṁ pataye namo namo bhuvaṁtaye vārivaskṛdhāyauṣadhīnāṁ pataye namo nama uccairghoṣāyākrandayate pattīnām pataye namo namaḥ kṛtsnavītāya dhāvate satvanāṁ pataye namaḥ || 7 || namaḥ sahamānāya nivyāḍina āvyādhinīnāṁ pataye namo namaḥ kakubhāya niṣaṅgiṇe stenānāṁ pataye namo namo niṣaṅgiṇa iṣudhimate taskarāṇāṁ pataye namo namo vañcate parivañcate stāyūnāṁ pataye namo namo nicerave paricarāyāraṇyānāṁ pataye namo namaḥ sṛkāvibhyo jighāgṁsadbhyo muṣṇatāṁ pataye namo namo'simadbhyo naktaṁcaradbhyaḥ prakṛntānāṁ pataye namo nama uṣṇīṣiṇe giricarāya kuluñcānāṁ pataye namo namah || 8 || iṣumadbhyo dhanvāvibhyaśca vo namo nama ātanvānebhyaḥ pratidadhānebhyaśca vo namo nama āyacchadbhyo visṛjadbhyaśca vo namo namo'syadbhyo vidyadbhyaśca vo namo nama āsīnebhyaḥ śayānebhyaśca vo namo namaḥ svapadbhyo jāgradbhyaśca vo namo namastiṣṭhadbhyo dhāvadbhyaśca vo namo namaḥ sabhābhyaḥ sabhāpatibhyaśca vo namo namo aśvebhyo'śvapatibhyaśca vo namaḥ || 9 || nama āvyādhinībhyo vividhyantībhyaśca vo namo nama ugaṇābhyastṛgṁhatībhyaśca vo namo namo gṛtsebhyo gṛtsapatibhyaśca vo namo namo vrātebhyo vrātapatibhyaśca vo namo

16

namo gaṇebhyo gaṇapatibhyaśca vo namo namo virūpebhyo viśvarupebhyaśca vo namo namo mahadbhyaḥ kṣullakebhyaśca vo namo namo rathibhyo'rathebhyaśca vo namo namo rathebhyaḥ || 10 || rathapatibhyaśca vo namo namaḥ senābhyaḥ senānibhyaśca vo namo namaḥ kṣattṛbhyaḥ saṁgrahītṛbhyaśca vo namo namastakṣabhyo rathakārebhyaśca vo namo namaḥ kulālebhyaḥ karmārebhyaśca vo namo namaḥ puñjiṣṭhebhyo niṣādebhyaśca vo namo nama iṣukṛdbhyo dhanvakṛdbhyaśca vo namo namo mṛgayubhyaḥ śvanibhyaśca vo namo namaḥ śvabhyaḥ śvapatibhyaśca vo namaḥ || 11 || namo bhavāya ca rudrāya ca namaḥ śarvāya ca paśupataye ca namo nīlagrīvāya ca śitikaṇṭhāya ca namaḥ kapardine ca vyuptakeśāya ca namaḥ sahasrākṣāya ca śatadhanvane ca namo giriśāya ca śipiviṣṭāya ca namo mīḍhuṣṭamāya ceṣumate ca namo hrasvāya ca vāmanāya ca namo bṛhate ca varṣīyase ca namo vṛddhāya ca saṁvṛddhvane ca || 12 || namo agriyāya ca prathamāya ca nama āśave cājirāya ca namaḥ śīghriyāya ca śībhyāya ca nama ūrmyāya cāvasvanyāya ca namaḥ srotasyāya ca dvīpyāya ca || 13 || namo jyeṣṭhāya ca kaniṣṭhāya ca namaḥ pūrvajāya cāparajāya ca namo madhyamāya cāpagalbhāya ca namo jaghanyāya ca budhniyāya ca namaḥ sobhyāya ca pratisaryāya ca namo yāmyāya ca kṣemyāya ca nama urvaryāya ca khalyāya ca namaḥ ślokyāya cā'vasānyāya ca namo vanyāya ca kakṣyāya ca namaḥ śravāya ca pratiśravāya ca ||14 || nama āśuṣeṇāya cāśurathāya ca namaḥ śūrāya cāvabhindate ca

17

namo varmiṇe ca varūthine ca namo bilmine ca kavacine ca namaḥ śrutāya ca śrutasenāya ca || 15 || namo dundubhyāya cāhananyāya ca namo dhṛṣṇave ca pramṛśāya ca namo dūtāya ca prahitāya ca namo niṣaṅgiṇe ceṣudhimate ca namastīkṣṇeṣave cāyudhine ca namaḥ svāyudhāya ca sudhanvane ca namaḥ srutyāya ca pathyāya ca namaḥ kāṭyāya ca nīpyāya ca namaḥ sūdyāya ca sarasyāya ca namo nādyāya ca vaiśantāya ca || 16 || namaḥ kūpyāya cāvaṭyāya ca namo varṣyāya cāvarṣyāya ca namo meghyāya ca vidyutyāya ca nama īdhriyāya cātapyāya ca namo vātyāya ca reṣmiyāya ca namo vāstavyāya ca vāstupāya ca || 17 || (while uttering below para do Abhishekam with coconut water and ring the bells) namaḥ somāya ca rudrāya ca namastāmrāya cāruṇāya ca namaḥ śaṅgāya ca paśupataye ca nama ugrāya ca bhīmāya ca namo agrevadhāya ca dūrevadhāya ca namo hantre ca hanīyase ca namo vṛkṣebhyo harikeśebhyo namastārāya namaśśaṁbhave ca mayobhave ca namaḥ śaṁkarāya ca mayaskarāya ca namaḥ śivāya ca śivatarāya ca || 18 || namastīrthyāya ca kūlyāya ca namaḥ pāryāya cāvāryāya ca namaḥ prataraṇāya cottaraṇāya ca nama ātāryāya cālādyāya ca namaḥ śaṣpyāya ca phenyāya ca namaḥ sikatyāya ca pravāhyāya ca || 19 || nama iriṇyāya ca prapathyāya ca namaḥ kigṁśilāya ca kṣayaṇāya ca namaḥ kapardine ca pulastaye ca namo goṣṭhyāya ca gṛhyāya ca namastalpyāya ca gehyāya ca namaḥ kāṭyāya ca gahvareṣṭhāya ca namo hradayyāya ca niveṣpyāya ca namaḥ pāgṁsavyāya ca rajasyāya ca namaḥ śuṣkyāya ca harityāya ca namo lopyāya colapyāya ca || 20 || nama ūrmyāya ca sūrmyāya ca namaḥ parṇyāya ca parṇaśadyāya ca namo'paguramāṇāya cabhighnate ca nama ākhkhidate ca prakhkhidate ca namo vaḥ kirikebhyo devānāgṁ hṛdayebhyo

18

namo vikṣīṇakebhyo namo vicinvatkebhyo nama ānirhatebhyo nama āmīvatkebhyaḥ || 21 || drāpe andhasaspate daridrannīlalohita | eṣāṁ puruṣāṇāmeṣāṁ paśūnāṁ mā bhermā'ro mo eṣāṁ kiṁcanāmamat |yā te rudra śivā tanūḥ śivā viśvāha bheṣajī | śivā rudrasya bheṣajī tayā no mṛḍa jīvase |imāgṁ rudrāya tavase kapardhine kṣayadvīrāya prabharāmahe matim | yathā naḥ śamasaddvipade catuṣpade viśvaṁ puṣṭaṁ grāme asminanāturam || 22 || mṛḍā no rudrota no mayaskṛdhi kṣayadvīrāya namasā vidhema te | yacchaṁ ca yośca manurāyaje pitā tadaśyāma tava rudra praṇītau || 23 || mā no mahāntamuta mā no arbhakaṁ mā na ukṣanta-muta mā na ukṣitam | mā no'vadhīḥ pitaraṁ mota mātaraṁ priyā mā nastanuvo rudra rīriṣaḥ || 24 || mānastoke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ | vīrānmā no rudra bhāmitovadhīr haviṣmanto namasā vidhema te | ārātte goghna uta pūruṣaghne kṣayadvīrāya sumnamasme te astu | rakṣā ca no adhi ca deva brūhyadhā ca naḥ śarma yaccha dvibarhāḥ | stuhi śrutaṁ gartasadaṁ yuvānaṁ mṛganna bhīma-mupahatnumugram | mṛḍā jaritre rudra stavāno anyante asmannivapantu senāḥ | pariṇo rudrasya hetirvṛṇaktu pari tveṣasya durmatiraghāyoḥ | ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛuḍaya | mīḍhuṣṭama śivatama śivo naḥ sumanā bhava | parame vṛkṣa āyudhannidhāya kṛttiṁ vasāna ācara pinākaṁ bibhradāgahi || 25 || vikirida vilohita namaste astu bhagavaḥ | yāste sahasragṁ hetayonyamasmannivapantu tāḥ | sahasrāṇi sahasradhā bāhuvostava hetayaḥ | tāsāmīśāno bhagavaḥ parācīnā mukhā kṛdhi || 26 || sahasrāṇi sahasraśo ye rudrā adhi bhūmyām | teṣāgṁ sahasrayojane'vadhanvāni tanmasi | asmin mahatyarṇave'ntarikṣe bhavā adhi | nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ | nīlagrīvāḥ śitikaṇṭhā divagṁ rudrā upaśritāḥ | ye vṛkṣeṣu saspiṁjarā nīlagrīvā vilohitāḥ | ye bhūtānāmadhipatayo viśikhāsaḥ kapardinaḥ | ye anneṣu vividhyanti pātreṣu pibato janān | ye pathāṁ pathirakṣaya ailabṛdā yavyudhaḥ |

19

ye tīrthāni pracaranti sṛkāvanto niṣaṅgiṇaḥ | ya etāvantaśca bhūyāgṁsaśca diśo rudrā vitasthire | teṣāgṁ sahasra-yojane'vadhanvāni tanmasi | namo rudrebhyo ye pṛthivyāṁ ye'ntarikṣe | ye divi yeṣāmannaṁ vāto varṣamiṣavastebhyo daśa | prācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāstebhyo namaste no mṛḍayantu te yaṁ dviṣmo yaśca no dveṣṭi taṁ vo jambhe dadhāmi || 27 || oṁ tryaṁbakaṁ yajāmahe sugandhiṁ puṣṭivardhanam | urvārukamiva bandhanānmṛtyo-rmukṣīya mā'mṛtāt || yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo astu || 28 || || om śāntiḥ śāntiḥ śāntiḥ || śrī lalitādevyai namaḥ śuddhodakasnānaṁ samarpayāmi || snānānantaram śuddha ācamanīyam samarpayāmi || ( Offer fragrant water (sprinkle with flower )) śloka || sugandhi viṣṇu tailañca sugandhā malakī jalam | deha saundarya bījañca gṛhyatāṁ śrī haripriye || śrī lalitādevyai namaḥ sugandhāmalakījalam samarpayāmi || vastram : ( offer clothes or two pieces of cotton with kumkum and turmeric ) upaitu māṁ devasakhaḥ kīrtiśca maṇinā saha | prādurbhūto'smi rāṣṭresminkīrtimṛddhiṁ dadātu me || śloka || pītāṁbaradhare devī pītāṁbara sahodari | pītāṁbaraṁ prayacchāmi vidyudgaṅga jaṭādhare || śrī lalitādevyai namaḥ - vastrayugmam samarpayāmi || yajñopavītam ( Offer yagnopavitam ) kṣutpipāsāmalāṁ jyeṣṭhāṁ alakṣmīrnāśayā myaham | abhūtimasamṛddhiṁ ca sarvā nnirṇudame gṛhāt || śloka || takṣakānaṁta karkoṭa nāgayajñopavītine | sauvarṇaṁ yajñasūtrante dadāmi harivāhinī || śrī lalitādevyai namaḥ - nūtana yajñopavītam samarpayāmi ||

20

gandham: ( Offer sandal powder / paste ) gandhadvārāṁ durādharṣāṁ nityapuṣṭhāṁ karīṣiṇīm | īśvarīgm sarvabhūtānāṁ tāmihopahvaye śriyam || śloka || karpūragaṁdha saṁmiśram kastūrī kuṁkuānvitam | śrī gaṁdhaṁte prajāsvāmi kīrtimṛddhim kuruṣvame || śrī lalitādevyai namaḥ - śrī gandhaṁ dhārayāmi || kuṅkum : ( Offer kumkum ) śloka || kuṅkumaṁ śobhanam divyam sarvadā maṅgalam pradā | mayānītam mahādevi tubhyaṁ dāsyāmi sundari || śrī lalitādevyai namaḥ - kuṅkumaṁ samarpayāmi || haridrā : ( Offer turmeric powder ) śloka || haridrañca mayānītam devi kalyāṇa dāyini | saubhāgya vardhanam divyam gṛhāṇa harivallabhe || śrī lalitādevyai namaḥ - haridrācūrṇam samarpayāmi || ābharaṇam : ( Offer ornaments ) manasaḥ kāma mākūtiṁ vācaḥ satyamaśīmahi | paśūnāgṁ rūpamannasya mayi śrī śrayatāṁ yaśaḥ || śloka || ratnasvarṇa vikāraṁca dehālaṅkāra vardhanam | śobhādānam śrī karañca bhūṣaṇam pragṛhyatām || śrī lalitādevyai namaḥ - ābharaṇān samarpayāmi || puṣpam : ( Offer flowers ) kardamena prajābhūtāmayi sambhavakardama | śriyaṁ vāsaya me kule mātaraṁ padmamālinīm || śloka || nānā kusuma nirmāṇam brahmaśobhā pradaṁ varam | sarvabhūta priyaṁ śuddham mālyam devī pragṛhyatām ||

21

śrī kṛṣṇāṣṭottaram śrī kṛṣṇaḥ kamalānātho vāsudevaḥ sanātanaḥ | vāsudevātmajaḥ puṇyo līlāmānuṣavigrahaḥ || śrīvatsa kaustubhadharo yaśodāvatsalo hariḥ | caturbhujātta cakrāsi gadā śaṅkhādyudāyudhaḥ || devakī nandanaḥ śrīśo nandagopa priyātmajaḥ | yamunāvega saṁhārī balabhadra priyānujaḥ || pūtanā jīvitaharaḥ śakaṭāsura bhañjanaḥ | nandavraja janānandī saccidānanda vigrahaḥ || navanīta viliptāṁgo navanīta naṭo' naghaḥ | navanīta navāhāro mucikundaprasādakaḥ || ṣoḍaśastrī sahasreśaḥ stribhaṅgī madhurākṛtiḥ | śukavāgamṛtābdhīndu rgovindo yoginām patiḥ || vatsavāṭa caro' naṁthi dhenukāsurabhañjanaḥ | tṛṇīkṛta tṛṇāvarto yamalārjuna bhañjanaḥ || uttālatālabhettā ca tamāla śyāmalākṛtiḥ | gopagopīśvaro yogī koṭi sūrya samaprabhaḥ || ilāpatiḥ paraṁjyotiryādavendro yadūdvahaḥ | vanamālī pītavāsāḥ pārijātā pahārakaḥ || govardhanā caloddhartā gopālaḥ sarvapālakaḥ | ajo nirañjanaḥ kāmajanakaḥ kañjalocanaḥ || madhuhā mathurānātho dvārakānāyako balī | bṛndāvanāntasañcārī tulasī dāmabhūṣaṇaḥ || śyamantaka maṇerhartā nara nārāyaṇātmakaḥ | kubjā kṛṣṇāmbaradharo māyī parama pūruṣaḥ || muṣṭikāsura cāṇūra malla yuddha viśāradaḥ | saṁsāravairī kaṁsāri rmurāri rnarakāntakaḥ || anādi brahmacārī ca kṛṣṇā vyasana karṣakaḥ | śiśupāla śiracchettā duryodhana kulāntakaḥ || vidurā krūravarado viśvarūpa pradarśakaḥ | satyavāk satya saṅkalpaḥ satyabhāmārato jayī || subhadrā pūrvajo viṣṇur bhīṣmamukti pradāyakaḥ | jagadguru rjagannātho veṇunāda viśāradaḥ || vṛṣabhāsura vidhvaṁsī bāṇāsura karāṁtakaḥ | yudhiṣṭhira pratiṣṭhāttā barhibarhā vataṁsakaḥ || pārthasārathi ravyakto gītāmṛta mahodadhiḥ | kālīya phaṇimāṇikya rañjita śrīpadāmbujaḥ || dāmodaro yajña bhoktā dānavendra vināśakaḥ | nārāyaṇaḥ parambrahma pannagāśana vāhanaḥ || jalakrīḍā samāsakta gopī vastrāpahārakaḥ | puṇya śloka stīrthapādo vedavedyo dayānidhiḥ || sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ |

22

evaṁ śrī kṛṣṇadevasya nāmnā maṣṭottaraṁ śatam || kṛṣṇa nāmāmṛtaṁ nāma paramānandadākārakam | atyupadravado ṣaghnaṁ paramāyuṣya vardhanam || adhāṅga pūja om aiṁ hrīṁ śrīṁ om lalitāyai namaḥ - pādau pūjayāmi om girijāyai namaḥ - gulphau pūjayāmi om aparṇāyai namaḥ - jānunī pūjayāmi om harapriyāyai namaḥ - ūrū pūjayāmi om pārvatyai namaḥ - kaṭim pūjayāmi om āryāyai namaḥ - nābhim pūjayāmi om jaganmātre namaḥ - udaram pūjayāmi om maṅgalāyai namaḥ - kukṣim pūjayāmi om śivāyai namaḥ - hṛdayam pūjayāmi om maheśvaryai namaḥ - kaṇṭham pūjayāmi om viśvavandhyāyai nama - skandhau pūjayāmi om kālyai namaḥ - bāhūn pūjayāmi om ādhyāyai namaḥ - mukham pūjayāmi om varadāyai namaḥ - hastau pūjayāmi om suvāṇyai namaḥ - nāsikām pūjayāmi om kamalākṣyai namaḥ - netram pūjayāmi om ambikāyai namaḥ - śiram pūjayāmi om śrī lalitā paradevatāyai namaḥ - sarvāṇyaṅgāni pūjayāmi durgā sūktam om jātavedase sunavāma soma marātīyato nidahāti vedaḥ | sanaḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritā'tyagniḥ || 1|| tāmagni varṇāṁ tapasā jvalantīṁ vairocanīṁ karma phaleṣu juṣṭām | durgāṁ devīgṁ śaraṇamahaṁ prapadye sutarasi tarase namaḥ || 2|| agne tvaṁ pārayā navyo asmānthsva stibhirati durgāṇi viśvā | pūśca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṁyoḥ || 3|| viśvāni no durgahā jātavedaḥ sindhuṁ na nāvā duritātiparṣi | agne atrivanmanasā gṛṇāno'smākaṁ bodhyavitā tanūnām || 4|| pṛtanā jitagṁ sahamāna mugra magnigṁ huvema paramātsadhasthāt | sa naḥ parṣadati durgāṇi viśvā kṣāmaddevo ati duritātyagniḥ || 5|| pratnoṣi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi | svāñcāgne tanuvaṁ piprayasvā smabhyaṁ ca saubhaga māyajasva || 6|| gobhirjuṣṭa mayujo niṣiktaṁ tavendra viṣṇo ranusaṁcarema |

23

nākasya pṛṣṭa mabhi saṁvasāno vaiṣṇavīṁ loka iha mādayantām || 7|| kātyāyanāya vidmahe kanyakumāri dhīmahi | tanno durgiḥ pracodayāt ||

lakṣmī aṣṭottaram vande padmakarāṁ prasannavadanāṁ saubhāgyadāṁ bhāgyadāṁ | hastābhyā mabhayapradāṁ maṇigaṇai rnānāvidhai rbhūṣitām || 1 || bhaktābhīṣṭa phalapradāṁ harihara brahmādibhiḥ sevitāṁ | pārśve paṅkaja śaṅkhapadma nidhibhiryuktāṁ sadā śaktibhiḥ || 2|| sarasijanayane sarojahaste dhavalatarāṁ śukagandha mālyaśobhe | bhagavati harivallabhe manojñe tribhuvana bhūtikari prasīda mahyam || 3|| oṁ prakṛtiṁ vikṛtiṁ vidyāṁ sarvabhūtahitapradām | śraddhāṁ vibhūtiṁ surabhiṁ namāmi paramātmikām || 4|| vācaṁ padmālayāṁ padmāṁ śuciṁ svāhāṁ svadhāṁ sudhām | dhanyāṁ hiraṇmayīṁ lakṣmīṁ nityapuṣṭāṁ vibhāvarīm || 5|| aditiṁ ca ditiṁ dīptāṁ vasudhāṁ vasudhāriṇīm | namāmi kamalāṁ kāntāṁ kāmāṁ kṣirodhasaṁbhavām || 6|| anugrahaparāṁ buddhi managhāṁ harivallabhām | aśokā mamṛtāṁ dīptāṁ lokaśoka vināśinīm || 7|| namāmi dharmanilayāṁ karuṇāṁ lokamātaram | padmapriyāṁ padmahastāṁ padmākṣīṁ padmasundarīm || 8|| padmodbhavāṁ padmamukhīṁ padmanābha priyāṁ ramām | padmamālādharāṁ devīṁ padminīṁ padmagandhinīm || 9|| puṇyagandhāṁ suprasannāṁ prasādābhimukhīṁ prabhām | namāmi candravadanāṁ candrāṁ candrasahodarīm || 10|| caturbhujāṁ candrarūpā mindirā minduśītalām | āhlādajananīṁ puṣṭiṁ śivāṁ śivakarīṁ satīm || 11|| vimalāṁ viśvajananīṁ tuṣṭiṁ dāridryanāśinīm | prītipuṣkariṇīṁ śāntāṁ śuklamālyāmbarāṁ śriyam || 12|| bhāskarīṁ bilvanilayāṁ varārohāṁ yaśasvinīm | vasundharā mudārāṅgāṁ hariṇīṁ hemamālinīm || 13|| dhanadhānyakarīṁ siddhiṁ straiṇa saumyāṁ śubhapradām | nṛpaveśma gatānandāṁ varalakṣmīṁ vasupradām || 14|| śubhāṁ hiraṇyaprākārāṁ samudratanayāṁ jayām | namāmi maṅgalāṁ devīṁ viṣṇuvakṣaḥ sthalasthitām || 15|| viṣṇupatnīṁ prasannākṣīṁ nārāyaṇa samāśritām | dāridrya dhvaṁsinīṁ devīṁ sarvopadravavāriṇīm || 16|| navadurgāṁ mahākālīṁ brahma viṣṇuśivātmikām | trikālajñānasampannāṁ namāmi bhuvaneśvarīm || 17|| lakṣmīṁ kṣīrasamudrarājatanayāṁ śrīraṅgadhāmeśvarīṁ dāsībhūtasamastadevavanitāṁ lokaikadīpāṅkurām | śrīmanmanda kaṭākṣalabdhavibhava brahmendra gaṅgādharāṁ tvāṁ trailokya kuṭumbinīṁ sarasijāṁ vande mukundapriyām || 18||

24

mātarnamāmi kamale kamalāyatākṣi śrīviṣṇu hṛtkamalavāsini viśvamātaḥ | kṣīrodaje kamalakomala garbhagaurī lakṣmi prasīda satataṁ namatāṁ śaraṇye || 19|| mahādevyaica vidmahe viṣṇupatnyaica dhīmahi | tanno lakṣmīḥ pracodayāt ||

sarasvatī sūktam om praṇo devī sarasvatī vājebhirvājinīvati dhinā mavitryavatu || 1 || aiṁ catvāri vākparimitā padāni tāni vidurbrāhmaṇāye manīṣiṇaḥ | guhātrīṇi nihitā neṅgayaṁti turīyam vāco manuṣyā vadanti || 2 || hrīṁ ānodivo bṛhataḥ parvatādā sarasvati yajatā gantu yajñaṁ | havaṁ devī ju juṣāṇā ghṛtācī śgmānno vācamuśatī śruṇotu || 3 || śrīṁ pāvakāna ssarasvatī vājebhirvājinīvati yajñaṁ vaṣṭu dhiyāvasuḥ || 4 || blūṁ codayitrī sūnṛtānāṁ cetantī sumatīnām yajñaṁ dadhe sarasvatī || 5 || saṁ utatvaḥ paśyannadadarśa vācaṁ utatva śṛṇvanna śṛṇotyenām utotvasmai tanvā visasre jāyeva patyuḥ uśatī suvāsāḥ || 6 || sauḥ mahū arṇa ssarasvatī pracetayati ketunā dhiyoviśvā virājatī || 7 || aiṁ aṁbitame nadītame devitame sarasvatī | apraśastā iva śmasi praśastimaṁbanaskṛdhi || 8 || klīṁ yadvāgvadantya vicetanāni

25

rāṣṭrī devānāṁ niṣasāda mandrā | catasra ūrjaṁ duduhe payāṁsi kvasvidasyāḥ paramaṁ jagāma || 9 || sauḥ devīṁ vācamajanayanta devā stāṁ viśvarūpāḥ paśavo vadanti | sāno mandreṣa mūrjam duhānādhenu rvāgasmānupasuṣṭutaitu || 10 || om aiṁ hrīṁ śrīṁ blūṁ saṁ sauḥ aiṁ klīṁ sauḥ om praṇo devī sarasvatī vājebhirvājinīvati dhīnā mavitryavatu ||

śrī lalitā sahasranāma stotram om aim hrīṁ śrīṁ śrīmātre namah om śrīmātā śrīmahārājñī śrīmat-siṁhāsaneśvarī | cidagni-kuṇḍa-sambhūtā devakārya-samudyatā || 1|| udyadbhānu-sahasrābhā caturbāhu-samanvitā | rāgasvarūpa-pāśāḍhyā krodhākārāṅkuśojjvalā || 2|| manorūpekṣu-kodaṇḍā pañcatanmātra-sāyakā | nijāruṇa-prabhāpūra-majjadbrahmāṇḍa-maṇḍalā || 3|| campakāśoka-punnāga-saugandhika-lasatkacā | kuruvindamaṇi-śreṇī-kanatkoṭīra-maṇḍitā || 4|| aṣṭamīcandra-vibhrāja-dalikasthala-śobhitā | mukhacandra-kalaṅkābha-mṛganābhi-viśeṣakā || 5|| vadanasmara-māṅgalya-gṛhatoraṇa-cillikā | vaktralakṣmī-parīvāha-calanmīnābha-locanā || 6|| navacampaka-puṣpābha-nāsādaṇḍa-virājitā | tārākānti-tiraskāri-nāsābharaṇa-bhāsurā || 7|| kadambamañjarī-kḷpta-karṇapūra-manoharā | tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇḍalā || 8|| padmarāga-śilādarśa-paribhāvi-kapolabhūḥ | navavidruma-bimbaśrī-nyakkāri-radanacchadā || 9|| śuddha-vidyāṅkurākāra-dvijapaṅkti-dvayojjvalā | karpūra-vīṭikāmoda-samākarṣa-ddigantarā || 10|| nija-sallāpa-mādhurya-vinirbhartsita-kacchapī | mandasmita-prabhāpūra-majjatkāmeśa-mānasā || 11|| anākalita-sādṛśya-cubuka śrī-virājitā | kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā || 12|| kanakāṅgada-keyūra-kamanīya-bhujānvitā |

26

ratnagraiveya-cintāka-lola-muktā-phalānvitā || 13|| kāmeśvara-premaratna-maṇi-pratipaṇa-stanī | nābhyālavāla-romāli-latā-phala-kucadvayī || 14|| lakṣyaroma-latādhāra-tāsamunneya-madhyamā | stanabhāra-dalanmadhya-paṭṭabandha-valitrayā || 15|| aruṇāruṇa-kaustumbha-vastra-bhāsvat-kaṭītaṭī | ratna-kiṅkiṇikā-ramya-raśanā-dāma-bhūṣitā || 16|| kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā | māṇikya-makuṭākāra-jānudvaya-virājitā || 17|| indragopa-parikṣipta-smaratūṇābha-jaṅghikā | gūḍhagulphā kūrmapṛṣṭha-jayiṣṇu-prapadānvitā || 18|| nakha-dīdhiti-saṁchanna-namajjana-tamoguṇā | padadvaya-prabhājāla-parākṛta-saroruhā || 19|| śiñjāna-maṇimañjīra-maṇḍita-śrī-padāmbujā | marālī-mandagamanā mahālāvaṇya-śevadhiḥ || 20|| sarvāruṇā'navadyāṅgī sarvābharaṇa-bhūṣitā | śiva-kāmeśvarāṅkasthā śivā svādhīna-vallabhā || 21|| sumeru-śṛṅgamadhyasthā śrīmannagara-nāyikā | cintāmaṇi-gṛhāntasthā pañca-brahmāsana-sthitā || 22|| mahāpadmāṭavī-saṁsthā kadambavana-vāsinī | sudhāsāgara-madhyasthā kāmākṣī kāmadāyinī || 23|| devarṣi-gaṇa-saṁghāta-stūyamānātma-vaibhavā | bhaṇḍāsura-vadhodyukta-śaktisenā-samanvitā || 24|| sampatkarī-samārūḍha-sindhura-vraja-sevitā | aśvārūḍhādhiṣṭhi tāśvakoṭi koṭibhirāvṛtā || 25|| cakrarāja-rathārūḍha-sarvāyudha-pariṣkṛtā | geyacakra-rathārūḍha-mantriṇī-parisevitā || 26|| kiricakra-rathārūḍha-daṇḍanāthā-puraskṛtā | jvālā-mālinikākṣipta-vahniprākāra-madhyagā || 27|| bhaṇḍasainya-vadhodyukta-śakti-vikrama-harṣitā | nityā-parākramāṭopa-nirīkṣaṇa-samutsukā || 28|| bhaṇḍaputra-vadhodyukta-bālā-vikrama-nanditā | mantriṇyambā-viracita-viṣaṅga-vadha-toṣitā || 29|| viśukra-prāṇaharaṇa-vārāhī-vīrya-nanditā | kāmeśvara-mukhāloka-kalpita-śrīgaṇeśvarā || 30|| mahāgaṇeśa-nirbhinna-vighnayantra-praharṣitā | bhaṇḍāsurendra-nirmukta-śastra-pratyastra-varṣiṇī || 31|| karāṅguli-nakhotpanna-nārāyaṇa-daśākṛtiḥ | mahā-pāśupatāstrāgni-nirdagdhāsura-sainikā || 32|| kāmeśvarāstra-nirdagdha-sabhaṇḍāsura-śūnyakā | brahmopendra-mahendrādi-deva-saṁstuta-vaibhavā || 33|| hara-netrāgni-saṁdagdha-kāma-sañjīvanauṣadhiḥ | śrīmadvāgbhava-kūṭaika-svarūpa-mukha-paṅkajā || 34|| kaṇṭhādhaḥ-kaṭi-paryanta-madhyakūṭa-svarūpiṇī | śakti-kūṭaikatāpanna-kaṭyadhobhāga-dhāriṇī || 35|| mūla-mantrātmikā mūlakūṭatraya-kalebarā |

27

kulāmṛtaika-rasikā kulasaṁketa-pālinī || 36|| kulāṅganā kulāntasthā kaulinī kulayoginī | akulā samayāntasthā samayācāra-tatparā || 37|| mūlādhāraika-nilayā brahmagranthi-vibhedinī | maṇi-pūrāntaruditā viṣṇugranthi-vibhedinī || 38|| ājñā-cakrāntarālasthā rudragranthi-vibhedinī | sahasrārāmbujārūḍhā sudhā-sārābhivarṣiṇī || 39|| taṭillatā-samaruci ṣaṭcakropari-saṁsthitā | mahāśaktiḥ kuṇḍalinī bisatantu-tanīyasī || 40|| bhavānī bhāvanāgamyā bhavāraṇya-kuṭhārikā | bhadrapriyā bhadramūrtir bhakta-saubhāgyadāyinī || 41|| bhaktapriyā bhaktigamyā bhaktivaśyā bhayāpahā | śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī || 42|| śāṅkarī śrīkarī sādhvī śaraccandra-nibhānanā | śātodarī śāntimatī nirādhārā nirañjanā || 43|| nirlepā nirmalā nityā nirākārā nirākulā | nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā || 44|| nityamuktā nirvikārā niṣprapañcā nirāśrayā | nityaśuddhā nityabuddhā niravadyā nirantarā || 45|| niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā | nīrāgā rāgamathanī nirmadā madanāśinī || 46|| niścintā nirahaṁkārā nirmohā mohanāśinī | nirmamā mamatāhantrī niṣpāpā pāpanāśinī || 47|| niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī | nissaṁśayā saṁśayaghnī nirbhavā bhavanāśinī || 48|| nirvikalpā nirābādhā nirbhedā bhedanāśinī | nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā || 49|| nistulā nīlacikurā nirapāyā niratyayā | durlabhā durgamā durgā duḥkhahantrī sukhapradā || 50|| duṣṭadūrā durācāra-śamanī doṣavarjitā | sarvajñā sāndrakaruṇā samānādhika-varjitā || 51|| sarvaśaktimayī sarva-maṅgalā sadgatipradā | sarveśvarī sarvamayī sarvamantra-svarūpiṇī || 52|| sarva-yantrātmikā sarva-tantrarūpā manonmanī | māheśvarī mahādevī mahālakṣmīr mṛḍapriyā || 53|| mahārūpā mahāpūjyā mahāpātaka-nāśinī | mahāmāyā mahāsattvā mahāśaktir mahāratiḥ || 54|| mahābhogā mahaiśvaryā mahāvīryā mahābalā | mahābuddhir mahāsiddhir mahāyogeśvareśvarī || 55|| mahātantrā mahāmantrā mahāyantrā mahāsanā | mahāyāga-kramārādhyā mahābhairava-pūjitā || 56|| maheśvara-mahākalpa-mahātāṇḍava-sākṣiṇī | mahākāmeśa-mahiṣī mahātripura-sundarī || 57|| catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī | mahācatuḥ-ṣaṣṭikoṭi-yoginī-gaṇasevitā || 58|| manuvidyā candravidyā candramaṇḍala-madhyagā |

28

cārurūpā cāruhāsā cārucandra-kalādharā || 59|| carācara-jagannāthā cakrarāja-niketanā | pārvatī padmanayanā padmarāga-samaprabhā || 60|| pañca-pretāsanāsīnā pañcabrahma-svarūpiṇī | cinmayī paramānandā vijñāna-ghanarūpiṇī || 61|| dhyāna-dhyātṛ-dhyeyarūpā dharmādharma-vivarjitā | viśvarūpā jāgariṇī svapantī taijasātmikā || 62|| suptā prājñātmikā turyā sarvāvasthā-vivarjitā | sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī || 63|| saṁhāriṇī rudrarūpā tirodhāna-karīśvarī | sadāśivā'nugrahadā pañcakṛtya-parāyaṇā || 64|| bhānumaṇḍala-madhyasthā bhairavī bhagamālinī | padmāsanā bhagavatī padmanābha-sahodarī || 65|| unmeṣa-nimiṣotpanna-vipanna-bhuvanāvalī | sahasra-śīrṣavadanā sahasrākṣī sahasrapāt || 66|| ābrahma-kīṭa-jananī varṇāśrama-vidhāyinī | nijājñārūpa-nigamā puṇyāpuṇya-phalapradā || 67|| śruti-sīmanta-sindūrī-kṛta-pādābja-dhūlikā | sakalāgama-sandoha-śukti-sampuṭa-mauktikā || 68|| puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī | ambikā'nādi-nidhanā haribrahmendra-sevitā || 69|| nārāyaṇī nādarūpā nāmarūpa-vivarjitā | hrīṁkārī hrīmatī hṛdyā heyopādeya-varjitā || 70|| rājarājārcitā rājñī ramyā rājīvalocanā | rañjanī ramaṇī rasyā raṇatkiṅkiṇi-mekhalā || 71|| ramā rākenduvadanā ratirūpā ratipriyā | rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā || 72|| kāmyā kāmakalārūpā kadamba-kusuma-priyā | kalyāṇī jagatīkandā karuṇā-rasa-sāgarā || 73|| kalāvatī kalālāpā kāntā kādambarīpriyā | varadā vāmanayanā vāruṇī-mada-vihvalā || 74|| viśvādhikā vedavedyā vindhyācala-nivāsinī | vidhātrī vedajananī viṣṇumāyā vilāsinī || 75|| kṣetrasvarūpā kṣetreśī kṣetra-kṣetrajña-pālinī | kṣayavṛddhi-vinirmuktā kṣetrapāla-samarcitā || 76|| vijayā vimalā vandyā vandāru-jana-vatsalā | vāgvādinī vāmakeśī vahnimaṇḍala-vāsinī || 77|| bhaktimat-kalpalatikā paśupāśa-vimocinī | saṁhṛtā śeṣa-pāṣaṇḍā sadācāra-pravartikā || 78|| tāpatrayāgni-santapta-samāhlādana-candrikā | taruṇī tāpasārādhyā tanumadhyā tamo'pahā || 79|| citistatpada-lakṣyārthā cidekarasa-rūpiṇī | svātmānanda-lavībhūta-brahmādyānanda-santatiḥ || 80|| parā pratyakcitīrūpā paśyantī paradevatā | madhyamā vaikharīrūpā bhakta-mānasa-haṁsikā || 81|| kāmeśvara-prāṇanāḍī kṛtajñā kāmapūjitā |

29

śṛṅgāra-rasa-sampūrṇā jayā jālandhara-sthitā || 82|| oḍyāṇapīṭha-nilayā bindu-maṇḍalavāsinī | rahoyāga-kramārādhyā rahastarpaṇa-tarpitā || 83|| sadyaḥprasādinī viśva-sākṣiṇī sākṣivarjitā | ṣaḍaṅgadevatā-yuktā ṣāḍguṇya-paripūritā || 84|| nityaklinnā nirupamā nirvāṇa-sukha-dāyinī | nityā-ṣoḍaśikā-rūpā śrīkaṇṭhārdha-śarīriṇī || 85|| prabhāvatī prabhārūpā prasiddhā parameśvarī | mūlaprakṛti ravyaktā vyaktāvyakta-svarūpiṇī || 86|| vyāpinī vividhākārā vidyāvidyā-svarūpiṇī | mahākāmeśa-nayana-kumudāhlāda-kaumudī || 87|| bhakta-hārda-tamobheda-bhānumadbhānu-santatiḥ | śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī || 88|| śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā | aprameyā svaprakāśā manovācāmagocarā || 89|| cicchaktiś cetanārūpā jaḍaśaktir jaḍātmikā | gāyatrī vyāhṛtiḥ sandhyā dvijabṛnda-niṣevitā || 90|| tattvāsanā tattvamayī pañca-kośāntara-sthitā | nissīma-mahimā nitya-yauvanā madaśālinī || 91|| madaghūrṇita-raktākṣī madapāṭala-gaṇḍabhūḥ | candana-drava-digdhāṅgī cāmpeya-kusuma-priyā || 92|| kuśalā komalākārā kurukullā kuleśvarī | kulakuṇḍālayā kaula-mārga-tatpara-sevitā || 93|| kumāra-gaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ | śāntiḥ svastimatī kāntir nandinī vighnanāśinī || 94|| tejovatī trinayanā lolākṣī-kāmarūpiṇī | mālinī haṁsinī mātā malayācala-vāsinī || 95|| sumukhī nalinī subhrūḥ śobhanā suranāyikā | kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī || 96|| vajreśvarī vāmadevī vayo'vasthā-vivarjitā | siddheśvarī siddhavidyā siddhamātā yaśasvinī || 97|| viśuddhicakra-nilayā''raktavarṇā trilocanā | khaṭvāṅgādi-praharaṇā vadanaika-samanvitā || 98|| pāyasānnapriyā tvaksthā paśuloka-bhayaṅkarī | amṛtādi-mahāśakti-saṁvṛtā ḍākinīśvarī || 99|| anāhatābja-nilayā śyāmābhā vadanadvayā | daṁṣṭrojjvalā'kṣa-mālādi-dharā rudhirasaṁsthitā || 100|| kālarātryādi-śaktyaugha-vṛtā snigdhaudanapriyā | mahāvīrendra-varadā rākinyambā-svarūpiṇī || 101|| maṇipūrābja-nilayā vadanatraya-saṁyutā | vajrādikāyudhopetā ḍāmaryādibhirāvṛtā || 102|| raktavarṇā māṁsaniṣṭhā guḍānna-prīta-mānasā | samastabhakta-sukhadā lākinyambā-svarūpiṇī || 103|| svādhiṣṭhānāmbuja-gatā caturvaktra-manoharā | śūlādyāyudha-sampannā pītavarṇā'tigarvitā || 104|| medoniṣṭhā madhuprītā bandinyādi-samanvitā |

30

dadhyannāsakta-hṛdayā kākinī-rūpa-dhāriṇī || 105|| mūlādhārāmbujārūḍhā pañca-vaktrā'sthi-saṁsthitā | aṅkuśādi-praharaṇā varadādi-niṣevitā || 106|| mudgaudanāsakta-cittā sākinyambā-svarūpiṇī | ājñā-cakrābja-nilayā śuklavarṇā ṣaḍānanā || 107|| majjāsaṁsthā haṁsavatī-mukhya-śakti-samanvitā | haridrānnaika-rasikā hākinī-rūpa-dhāriṇī || 108|| sahasradala-padmasthā sarva-varṇopa-śobhitā | sarvāyudhadharā śukla-saṁsthitā sarvatomukhī || 109|| sarvaudana-prītacittā yākinyambā-svarūpiṇī | svāhā svadhā'matir medhā śrutiḥ smṛtir anuttamā || 110|| puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇa-kīrtanā | pulomajārcitā bandha-mocanī bandhurālakā || 111|| vimarśarūpiṇī vidyā viyadādi-jagatprasūḥ | sarvavyādhi-praśamanī sarvamṛtyu-nivāriṇī || 112|| agragaṇyā'cintyarūpā kalikalmaṣa-nāśinī | kātyāyanī kālahantrī kamalākṣa-niṣevitā || 113|| tāmbūla-pūrita-mukhī dāḍimī-kusuma-prabhā | mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī || 114|| nityatṛptā bhaktanidhir niyantrī nikhileśvarī | maitryādi-vāsanālabhyā mahāpralaya-sākṣiṇī || 115|| parā śaktiḥ parā niṣṭhā prajñānaghana-rūpiṇī | mādhvīpānālasā mattā mātṛkā-varṇa-rūpiṇī || 116|| mahākailāsa-nilayā mṛṇāla-mṛdu-dorlatā | mahanīyā dayāmūrtir mahāsāmrājya-śālinī || 117|| ātmavidyā mahāvidyā śrīvidyā kāmasevitā | śrī-ṣoḍaśākṣarī-vidyā trikūṭā kāmakoṭikā || 118|| kaṭākṣa-kiṅkarī-bhūta-kamalā-koṭi-sevitā | śiraḥsthitā candranibhā phālasthendra-dhanuḥprabhā || 119|| hṛdayasthā raviprakhyā trikoṇāntara-dīpikā | dākṣāyaṇī daityahantrī dakṣayajña-vināśinī || 120|| darāndolita-dīrghākṣī dara-hāsojjvalan-mukhī | gurumūrtir guṇanidhir gomātā guhajanmabhūḥ || 121|| deveśī daṇḍanītisthā daharākāśa-rūpiṇī | pratipanmukhya-rākānta-tithi-maṇḍala-pūjitā || 122|| kalātmikā kalānāthā kāvyālāpa-vinodinī | sacāmara-ramā-vāṇī-savya-dakṣiṇa-sevitā || 123|| ādiśaktir ameyā''tmā paramā pāvanākṛtiḥ | anekakoṭi-brahmāṇḍa-jananī divyavigrahā || 124|| klīṁkārī kevalā guhyā kaivalya-padadāyinī | tripurā trijagadvandyā trimūrtis tridaśeśvarī || 125|| tryakṣarī divya-gandhāḍhyā sindūra-tilakāñcitā | umā śailendratanayā gaurī gandharva-sevitā || 126|| viśvagarbhā svarṇagarbhā varadā vāgadhīśvarī | dhyānagamyā'paricchedyā jñānadā jñānavigrahā || 127|| sarvavedānta-saṁvedyā satyānanda-svarūpiṇī |

31

lopāmudrārcitā līlā-kḷpta-brahmāṇḍa-maṇḍalā || 128|| adṛśyā dṛśyarahitā vijñātrī vedyavarjitā | yoginī yogadā yogyā yogānandā yugandharā || 129|| icchāśakti-jñānaśakti-kriyāśakti-svarūpiṇī | sarvādhārā supratiṣṭhā sadasadrūpa-dhāriṇī || 130|| aṣṭamūrtir ajājaitrī lokayātrā-vidhāyinī | ekākinī bhūmarūpā nirdvaitā dvaitavarjitā || 131|| annadā vasudā vṛddhā brahmātmaikya-svarūpiṇī | bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā || 132|| bhāṣārūpā bṛhatsenā bhāvābhāva-vivarjitā | sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ || 133|| rāja-rājeśvarī rājya-dāyinī rājya-vallabhā | rājatkṛpā rājapīṭha-niveśita-nijāśritā || 134|| rājyalakṣmīḥ kośanāthā caturaṅga-baleśvarī | sāmrājya-dāyinī satyasandhā sāgaramekhalā || 135|| dīkṣitā daityaśamanī sarvaloka-vaśaṅkarī | sarvārthadātrī sāvitrī saccidānanda-rūpiṇī || 136|| deśa-kālāparicchinnā sarvagā sarvamohinī | sarasvatī śāstramayī guhāmbā guhyarūpiṇī || 137|| sarvopādhi-vinirmuktā sadāśiva-pativratā | sampradāyeśvarī sādhvī gurumaṇḍala-rūpiṇī || 138|| kulottīrṇā bhagārādhyā māyā madhumatī mahī | gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā || 139|| svatantrā sarvatantreśī dakṣiṇāmūrti-rūpiṇī | sanakādi-samārādhyā śivajñāna-pradāyinī || 140|| citkalā''nanda-kalikā premarūpā priyaṅkarī | nāmapārāyaṇa-prītā nandividyā naṭeśvarī || 141|| mithyā-jagadadhiṣṭhānā muktidā muktirūpiṇī | lāsyapriyā layakarī lajjā rambhādivanditā || 142|| bhavadāva-sudhāvṛṣṭiḥ pāpāraṇya-davānalā | daurbhāgya-tūlavātūlā jarādhvānta-raviprabhā || 143|| bhāgyābdhi-candrikā bhakta-cittakeki-ghanāghanā | rogaparvata-dambholir mṛtyudāru-kuṭhārikā || 144|| maheśvarī mahākālī mahāgrāsā mahāśanā | aparṇā caṇḍikā caṇḍamuṇḍāsura-niṣūdinī || 145|| kṣarākṣarātmikā sarva-lokeśī viśvadhāriṇī | trivargadātrī subhagā tryambakā triguṇātmikā || 146|| svargāpavargadā śuddhā japāpuṣpa-nibhākṛtiḥ | ojovatī dyutidharā yajñarūpā priyavratā || 147|| durārādhyā durādharṣā pāṭalī-kusuma-priyā | mahatī merunilayā mandāra-kusuma-priyā || 148|| vīrārādhyā virāḍrūpā virajā viśvatomukhī | pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī || 149|| mārtāṁḍa-bhairavārādhyā mantriṇīnyasta-rājyadhūḥ | tripureśī jayatsenā nistraiguṇyā parāparā || 150|| satya-jñānānanda-rūpā sāmarasya-parāyaṇā |

32

kapardinī kalāmālā kāmadhuk kāmarūpiṇī || 151|| kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ | puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā || 152|| paraṁjyotiḥ paraṁdhāma paramāṇuḥ parātparā | pāśahastā pāśahantrī paramantra-vibhedinī || 153|| mūrtā'mūrtā nityatṛptā munimānasa-haṁsikā | satyavratā satyarūpā sarvāntaryāminī satī || 154|| brahmāṇī brahmajananī bahurūpā budhārcitā | prasavitrī pracaṇḍā''jñā pratiṣṭhā prakaṭākṛtiḥ || 155|| prāṇeśvarī prāṇadātrī pañcāśatpīṭha-rūpiṇī | viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ || 156|| mukundā muktinilayā mūlavigraha-rūpiṇī | bhāvajñā bhavarogaghnī bhavacakra-pravartinī || 157|| chandaḥsārā śāstrasārā mantrasārā talodarī | udārakīrtir uddāmavaibhavā varṇarūpiṇī || 158|| janmamṛtyu-jarātapta-janaviśrānti-dāyinī | sarvopaniṣa-dud-ghuṣṭā śāntyatīta-kalātmikā || 159|| gambhīrā gaganāntasthā garvitā gānalolupā | kalpanā-rahitā kāṣṭhā'kāntā kāntārdha-vigrahā || 160|| kāryakāraṇa-nirmuktā kāmakeli-taraṅgitā | kanatkanaka-tāṭaṅkā līlā-vigraha-dhāriṇī || 161|| ajā kṣayavinirmuktā mugdhā kṣipra-prasādinī | antarmukha-samārādhyā bahirmukha-sudurlabhā || 162|| trayī trivarganilayā tristhā tripuramālinī | nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ || 163|| saṁsārapaṅka-nirmagna-samuddharaṇa-paṇḍitā | yajñapriyā yajñakartrī yajamāna-svarūpiṇī || 164|| dharmādhārā dhanādhyakṣā dhanadhānya-vivardhinī | viprapriyā viprarūpā viśvabhramaṇa-kāriṇī || 165|| viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī | ayonir yoninilayā kūṭasthā kularūpiṇī || 166|| vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī | vijñānakalanā kalyā vidagdhā baindavāsanā || 167|| tattvādhikā tattvamayī tattvamartha-svarūpiṇī | sāmagānapriyā saumyā sadāśiva-kuṭumbinī || 168|| savyāpasavya-mārgasthā sarvāpadvinivāriṇī | svasthā svabhāvamadhurā dhīrā dhīrasamarcitā || 169|| caitanyārghya-samārādhyā caitanya-kusumapriyā | sadoditā sadātuṣṭā taruṇāditya-pāṭalā || 170|| dakṣiṇā-dakṣiṇārādhyā darasmera-mukhāmbujā | kaulinī-kevalā'narghya-kaivalya-padadāyinī || 171|| stotrapriyā stutimatī śruti-saṁstuta-vaibhavā | manasvinī mānavatī maheśī maṅgalākṛtiḥ || 172|| viśvamātā jagaddhātrī viśālākṣī virāgiṇī | pragalbhā paramodārā parāmodā manomayī || 173|| vyomakeśī vimānasthā vajriṇī vāmakeśvarī |

33

pañcayajña-priyā pañca-preta-mañcādhiśāyinī || 174|| pañcamī pañcabhūteśī pañca-saṁkhyopacāriṇī | śāśvatī śāśvataiśvaryā śarmadā śambhumohinī || 175|| dharā dharasutā dhanyā dharmiṇī dharmavardhinī | lokātītā guṇātītā sarvātītā śamātmikā || 176|| bandhūka-kusumaprakhyā bālā līlāvinodinī | sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī || 177|| suvāsinyarcana-prītā''śobhanā śuddhamānasā | bindu-tarpaṇa-santuṣṭā pūrvajā tripurāmbikā || 178|| daśamudrā-samārādhyā tripurāśrī-vaśaṅkarī | jñānamudrā jñānagamyā jñānajñeya-svarūpiṇī || 179|| yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā | anaghā'dbhuta-cāritrā vāñchitārtha-pradāyinī || 180|| abhyāsātiśaya-jñātā ṣaḍadhvātīta-rūpiṇī | avyāja-karuṇā-mūrtir ajñāna-dhvānta-dīpikā || 181|| ābāla-gopa-viditā sarvānullaṅghya-śāsanā | śrīcakrarāja-nilayā śrīmat-tripurasundarī || 182|| śrīśivā śiva-śaktyaikya-rūpiṇī lalitāmbikā | evaṁ śrīlalitā devyā nām nāṁ sāhasrakaṁ jaguḥ |

nārayaṇa kavacam om namo nārāyaṇāya | om namo bhagavate vāsudevāya | viṣṇave namaḥ | phaṭ ityastrāya phaṭ | bhūrbhuvassuvaroṁ iti digbandhaḥ || ityātmānaṁ paraṁ dhyāye ddhyeyaṁ ṣaṭcaktibhiryutam | vidyā tejastapomūrtimimaṁ mantramudāharet || 1|| om harirvidadhyā nmamasarvarakṣāṁ nyastāṅghripadmaḥ patagendrapṛṣṭhe | darāricarmāsigadeṣucāpa- pāśān dadhāno'ṣṭaguṇo'ṣṭabāhuḥ || 2|| jaleṣu māṁ rakṣatu matsyamūrti- ryādogaṇebhyo varuṇasya pāśāt | sthaleṣu māyāvaṭuvāmano'vyāt trivikramaḥ khe'vatu viśvarūpaḥ || 3|| durgeṣvaṭavyāji mukhādiṣu prabhuḥ pāyā nnṛsiṁho'surayūthapāriḥ | vimuñcato yasya mahāṭṭahāsaṁ diśo vinedurnyapataṁśca garbhāḥ || 4|| rakṣatvasau mā'dhvani yajñakalpaḥ svadaṁṣṭrayo rnītadharo varāhaḥ |

34

rāmo'drikūṭe ṣvatha vipravāse salakṣmaṇo'vyā dbharatāgrajo mām || 5|| māmugra dharmā dakhilā tpramādā- nnārāyaṇaḥ pātu naraśca hāsāt | dattasvayogā datha yoganāthaḥ pāyā dgaṇeśaḥ kapilaḥ karmabandhanāt || 6 || sanatkumāro'vatu kāmadevā ddhayāsyamūrtiḥ pathideva helanāt | devarṣi varyaḥ puruṣārcanāntarāt kūrmo harirmāṁ nirayādaśeṣāt || 7|| dhanvantari rbhagavān pātvapathyā ddvandvā dbhayā dṛṣabho nirjitātmā | yajñaśca lokādavatā ñjanāntā- dbalogaṇā tkrodhavaśā dahīndraḥ || 8|| dvaipāyano bhagavā naprabodhā- dbuddhastu pāṣaṇḍagaṇa tpramādāt | kalkiḥ kaleḥ kālamalā tprapātu dharmāvanāyoru kṛtāvatāraḥ || 9|| māṁ keśavo gadayā prātaravyā- dgovinda āsaṅgava māttaveṇuḥ | nārāyaṇaḥ prāhṇa udātta śakti- rmadhyandine viṣṇu rarīndrapāṇiḥ || 10|| devo'parāhṇe madhuhogra dhanvā sāyaṁ tridhāmā' vatu mādhavo mām | doṣe hṛṣīkeśa utārdharātre niśītha eko'vatu padmanābhaḥ || 11|| śrīvatsadhāmā'pararātra īśaḥ pratyūṣa īśo'sidharo janārdanaḥ | dāmodaro'vyādanusandhyaṁ prabhāte viśveśvaro bhagavān kālamūrtiḥ || 12|| cakraṁ yugāntānalatigmanemi bhramatsamantādbhagavatprayuktam | dandagdhi dandagdhyarisainyamāśu kakṣaṁ yathā vātasakho hutāśaḥ || 13|| gade'śa nisparśana visphuliṅge niṣpiṇḍhi niṣpiṇḍhyajita priyāsi | kūṣmāṇḍa vaināyaka yakṣarakṣo-

35

bhūtagrahān ścūrṇaya cūrṇayārīn || 14|| tvaṁ yātudhānapramathapretamātṛ- piśācavipragrahaghoradṛṣṭīn | darendra vidrāvaya kṛṣṇapūrito bhīmasvano're hṛdayāni kampayan || 15|| tvaṁ tigmadhārāsi varārisainya- mīśaprayukto mama chindi chindi | cakṣūṁsi śarmaṇ śatacandra chādaya dviṣā maghonāṁ hara pāpacakṣuṣām || 16|| yanno bhayaṁ grahebhyo'bhūtketubhyo nṛbhya eva ca sarīsṛpebhyo daṁṣṭṛbhyo bhūtebhyo' ghebhya evaca | sarvāṇyetāni bhagavannāmarūpāstrakīrtanāt prayāntu saṁkṣayaṁ sadyo ye'nye śreyaḥ pratīpakāḥ || 17|| garuḍo bhagavān stotrastobhaśchandomayaḥ prabhuḥ rakṣa tvaśeṣa kṛcchebhyo viṣvaksenasya vāhanam | sarvā padbhyo harernāmarūpa yānā yudhāni naḥ buddhīndriya manaḥ prāṇānpāntu pārṣadabhūṣaṇāḥ || 18|| yathāhi bhagavāneva vastutaḥ sadasacca yat satyenānena naḥ sarve yāntu nāśamupadravāḥ | yathaikātmyānubhāvānāṁ vikalparahitaḥ svayam bhūṣaṇāyudha liṅgākhyā dhatte śaktiḥ svamāyayā || 19|| tenaiva satyamānena sarvajño bhagavān hariḥ | pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ || 20|| vidikṣu dikṣūrdhva madhaḥ samantā- dantarbahirbhagavā nnārasiṁhaḥ | prahāpaya nlokabhayaṁ svanena svatejasā grasta samastatejāḥ || 21|| śrī lalitādevyai namaḥ - nānā vidha parimala patra puṣpākṣatān samarpayāmi || dhūpam : ( Light incense ) āpaḥ sṛjantu snigdhāni ciklītavasame gṛhe | nicadevīṁ mātaragṁ śriyaṁ vāsaya me kule || śloka || vṛkṣa niryāśa rūpañca gandha dravyādi saṁyutam | śrī kṛṣṇakānte dhūpañca pavitram pratigṛhyatām || śrī lalitādevyai namaḥ - dhūpa māghrāpayāmi ||

36

dīpam : ( Light deepas / candles ) ārdrāṁ puṣkariṇīṁ puṣṭiṁ piṅgalāṁ padmamālinīm | candrāṁ hiraṇmayīṁ lakṣmīṁ jātavedo ma māvaha || śloka || jagaccakṣu svarūpañca prāṇa rakṣaṇa kāraṇam | pradīpam śuddha rūpañca gṛhyatām parameśvari || śrī lalitādevyai namaḥ - sākṣāt dīpam darśayāmi || dhūpa dīpānantaram śuddhācamanīyam samarpayāmi || ( Offer water ) naivedyam : ( Offer prasadam ( food ) ) ārdrāṁ yaḥkariṇīṁ yaṣṭiṁ suvarṇāṁ hemamālinīm | sūryāṁ hiraṇmayīṁ lakṣmīṁ jātavedo mamāvaha || śloka || śarkarā madhu saṁyuktam mājyādairadha pūritam | gṛhāṇā durge naivedhyam mahiṣāsuramardiṇi || om bhūrbhuvassuvaḥ | om tatsavitu rvareṇyam | bhargo devasya dhīmahi | dhiyoyonaḥ pracodayāt || satyantvartena pariṣiñcāmi ( If after sunset change it to ṛtaṁtvartena pariṣiñcāmi ) amṛtamastu | amṛtopastaraṇamasi | śrī lalitādevyai namaḥ ______ naivedyam samarpayāmi || om prāṇāya svāhā | om apānāya svāhā | om vyānāya svāhā | om udānāya svāhā | om samānāya svāhā | madhye madhye amṛta pānīyam samarpayāmi | amṛtāpidhānamasi | uttarāpośanam samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyam samarpayāmi || (sprinkle water with flower thrice) tāṁbūlam : ( offer tambulam ( beetle leaves , nut , and fruit ) ) tāṁ ma āvaha jātavedo lakṣmīmanapagāminīm | yasyāṁ hiraṇyaṁ prabhūtaṁ gāvodāsyośvān vindeyaṁ puruṣānaham || śloka || tāṁbūlañca varaṁ ramyaṁ karpūrādi suvāsitam | jihvājāḍyaccheda karam tāṁbūlam devi gṛhyatām || śrī lalitādevyai namaḥ - taṁbūlaṁ samarpayāmi ||

37

nīrājanam : ( Light camphor ) yaḥ śśuciḥ prayato bhūtvā juhuyādājyamanvaham | śriyaḥ pañcadaśarcañca śrīkāmassatataṁ japet || śloka || śriye jāta śriya aniryāya śriyam vayo janitṛbhyo dadātu | śriyam vasānā' mṛtatva māyan bhavanti sadya ssamidhā mitadhyūn || śriyayevainaṁ tracchiya mādadhāti santata mṛcāṁ vaṣaṭkṛtam sandhattam sandhīyate prajayā paśubhirya evam veda | om santata śrī rastu | samasta sanmaṅgalāni bhavantu || śrī lalitādevyai namaḥ - karpūra maṅgala nīrājanam samarpayāmi || nīrājanānantaram śuddha ācamanīyaṁ samarpayāmi || ( Offer water to mother )

mantra puṣpam

ānandaḥ kardamaścaiva ciklīita iti viśrutāḥ | ṛṣaya stetrayaḥ putrā svayam śrī devi devatā ||1 || padmāsane padma ūrū padmākṣi padmasambhave | tvammāṁ bhajasva padmākṣi yena saukhyaṁ labhāmyaham || 2 || aśvadā yica godāyi dhanadāyi mahādhane | dhanaṁ me juṣatāṁ devīṁ sarvakāmārtha siddhaye || 3|| putra pautra dhanaṁ dhānyaṁ hastyaśvājāvigoratham | prajānāṁ bhavasi mātā āyuṣmaṁtaṁ karotu mām ||4 || candrābhām lakṣmī mīśānām sūryābhāṁ śriyamīśvarīm | candra sūryāgni sarvābhāṁ śrī mahālakṣmī mupāsmahe || 5|| dhanamagnirdhanaṁ vāyurdhanaṁ sūryo dhanaṁ vasuḥ | dhanamindro bṛhaspati rvaruṇaṁ dhanamaśnu te || 6|| vainateya somaṁ piba somaṁ pibatu vṛtrahā | somaṁ dhanasya somino mahyaṁ dadātu somini || 7|| nakrodho naca mātsaryaṁ nalobho nā' śubhāmatiḥ | bhavantikṛta puṇyānāṁ bhaktānāṁ śrīsūktaṁ japetsadā ||8 || varṣaṁtu tevibhāvari divo abhrasya vidyutaḥ | rohaṁtu sarva bījānyapa brahma dviṣojahi ||9|| padma priye padmini padmahaste padmālaye padmadalāyatākṣi |

38

viśvapriye viṣnumanonukūle tvatpādapadmaṁ mayi sannidhatsva ||10 || yāsā padmāsanasthā vipula kaṭitaṭī padmapatrāyatākṣī | gaṁbhīrāvarta nābhistanabharaṇamitā śubhra vastrottarīyā ||11 || lakṣmīrdivairgajeṁdrair maṇigaṇa khacitai ssnāpitāhemakuṁbhaiḥ | nityaṁ sāpadmahastā mama vasatugṛhe sarvamāṁgalyayuktā || 12 || lakṣmīṁ kṣīrasamudrarāja tanayāṁ śrīraṁga dhāmeśvarīm dāsībhūta samasta devavanitām lokaika dīpāṁkurāṁ | śrī manmaṁda kaṭākśalabda vibhavadbrahmendra gangādharām tvāṁ trailokya kuṭuṁbinīṁ sarasijāṁ vande mukundapriyām ||13|| śuddha lakṣmī rmokṣalakṣmī rjayalakṣmī ssarasvatī | śrīrlakṣmī rvaralakṣmīśca prasannā mama sarvadā || 14 || varāṁkuśou pāśamabhīti mudrāṁ karairvahantīṁ kamalāsanasthām | bālārkakoṭi pratibhāṁ trinetrāṁ bhajehamambāṁ jagadīśvarīṁtām ||15 || sarvamangala māngalye śive sarvārdha sādhike | śaraṇye trayambake devi nārāyaṇi namostute || 16 || mahādevyai ca vidmahe viṣṇupatnai ca dhīmahi | tanno lakṣmīḥ pracodayāt || 17 || kātyāyanāya vidmahe kanyakumāri dhīmahi | tanno durgiḥ pracodayāt ||18 || śrī lalitā devyai namaḥ - suvarṇa divya maṁtra puṣpān samarpayāmi ||

kṣamā prārthana : trāhimāṁ kṛpayā devī śaraṇāgata vatsala | anyadhā śaraṇam nāsti tvameva śaraṇam mama || tasmātkāruṇyabhāvena rakṣa rakṣa maheśvari || śrī lalitā devyai namaḥ - ātma pradakṣiṇa namaskārān samarpayāmi || (you have to rotate in clockwise direction thrice ) chatra cāmara gīta nṛtya āndolikā aśvārohaṇa gajārohaṇa samasta rājopacārān devopacārān manasā samarpayāmi || yasya smṛtyāca nāmoktyā tapaḥ pūjā kriyādiṣu | nyūnam sampūrṇatām yāti sadyo vande maheśvari || mantrahīnam kriyāhīnam bhaktihīnaṁ maheśvari |

39

yatpūjitam mayādevī paripūrṇam tadastute || (take water and akshitas) anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavatī sarvātmikā śrī lalitā paradevatā suprīto suprasanno varado bhavatu || (leave water and akshitas) śrī lalitā devatā prasādaṁ śirasāgṛhṇāmi || śrī lalitā devatā prasāda siddhirastu || || om śāntiḥ śāntiḥ śāntiḥ ||