धर्माचार्यकृता श्रीपञ्चस्तवी - Sanskrit...

23
Shri Panchastavi धमाचायकृता ौीपवी Document Information Text title : Panchastavi (laghu, charchA, ghaTa, ambA, sakalajananI) File name : panchastavI.itx Category : devii, devI, dashamahAvidyA, panchaka, sangraha Location : doc_devii Proofread by : NA Latest update : October 11, 2020 Send corrections to : [email protected] This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted without permission, for promotion of any website or individuals or for commercial purpose. Please help to maintain respect for volunteer spirit. Please note that proofreading is done using Devanagari version and other language/scripts are generated using sanscript. October 11, 2020 sanskritdocuments.org

Transcript of धर्माचार्यकृता श्रीपञ्चस्तवी - Sanskrit...

Shri Panchastavi

धमा चाय कृता ौीपवी

Document Information

Text title : Panchastavi (laghu, charchA, ghaTa, ambA, sakalajananI)

File name : panchastavI.itx

Category : devii, devI, dashamahAvidyA, panchaka, sangraha

Location : doc_devii

Proofread by : NA

Latest update : October 11, 2020

Send corrections to : [email protected]

This text is prepared by volunteers and is to be used for personal study and research. The

file is not to be copied or reposted without permission, for promotion of any website or

individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts

are generated using sanscript.

October 11, 2020

sanskritdocuments.org

Shri Panchastavi

धमा चाय कृता ौीपवी

पानां वानां समाहारा - A collection of five eulogiums

१. लघुवः ।२. चचा वः ।३. घटवः ।४. अावः ।५. सकलजननीवः ।॥ ौीः ॥

ौीगणशेाय नमः ।ौीगुो नमः ।

ॐ नमिपरुसुय ।

अथ लघुवः ूथमः ।(ौी बालािवशंितवः अथवा ौीबालालघुवराजः लघुवः इिपनामारम ।्)ऐवे शरासन दधती मलेलाटं ूभांशौ कािमनुगोिरव िशरातती सवतः ।एषाऽसौ िऽपरुा िद िुतिरवोाशंोः सदाहः ितािछाः सहसा पदिैिभरघं ोितम यी वायी ॥ १॥या माऽा ऽपसुीलतातनलुसिूितिध नीवाबीज े ूथमे िता तव सदा तां महे त े वयम ।्शिः कुडिलनीित िवजननापारबोमांाें न पनुः शृि जननी गभऽभ कं नराः ॥ २॥ा संॅ मकािर वसुहसा ऐ ऐ इित ातं

1

धमा चाय कृता ौीपवी

यनेाऽकूतवशादऽपीह वरदे ! िबं िवनारम ।्तािप ीवुमवे दिेव तरसा जात े तवानमुहेवाचःसिूसधुारसिवमचुो िनया ि वाजुात ॥् ३॥यिे तव कामराजमपरं मारं िनलंतारतिमविैत िवरलः किधुेिुव ।आानं ूितपव सतपसो यीत यो िजाःूारे ूणवादूणियतां नीोरि ुटम ॥् ४॥यो वचसां ूविृकरणे ूभावं बधुःैतातयीकमहं नमािम मनसा ीजिमूभम ।्अौवऽिप सरतीमनगुतो जाािुवियेगौः शो िगिर वत त े सिनयतं योगं िवना िसिदः ॥ ५॥एकैकं तव दिेव बीजमनघं सनाऽनंकूटं यिद वा पथृक ् बमगतं या ितं ुमात ।्यं यं काममपे यने िविधना केनािप वा िचितंजं वा सफलीकरोित सहसा तं तं समं नणृाम ॥् ६॥वामे पुकधािरणीमभयदां साॐजं दिणेभेो वरदानपशेलकरां कपू रकुोलाम ।्उृाजुपऽकािनयनिधूभालोिकनय े ाम न शीलयि मनसा तषेां किवं कुतः ॥ ७॥ये ां पाडुरपुडरीकपटलािभरामूभांिसीममतृिविैरव िशरो ायि मिू िताम ।्अौां िवकटुटारपदा िनया ि वाजुात ्तषेां भारित भारती सरुसिरोललोलोिम वत ॥् ८॥ये िसरपरागपुिपिहतां जेसा ािममा-मवु चािप िवलीनयावकरसूारमािमव ।पँयि णमनमनसषेामनर-ााकुरशावकशोवँयाः भवि ुटम ॥् ९॥चानकुडलादधरामाबकाीॐजंय े ां चतेिस ततेणमिप ायि कृा िराम ।्तषेां व ेँ मस ु िवॅमादहरहः ारीभविरं ।

2 sanskritdocuments.org

धमा चाय कृता ौीपवी

माुरकणतालतरलाः यै भजे िौयः ॥ १०॥आभाशिशखडमिडतजटाजटूां नमृुडॐजंबकूूसवाणारधरां ूतेासनाािसनीम ।् variation कुसमुाणाां ायि चतभु ुजां िऽनयनामापीनतुनमे िनविलऽयािततन ुं िूपसिंवये ॥ ११॥जातोऽऽ्पिरदे िितभजुां सामामाऽे कुलेिनःशषेाविनचबवित पदव ला ूतापोतः ।यिाधर वृवितपदः ौीवराजोऽभवत ्दिेव रणाजु ूणितजः सोऽयं ूसादोदयः ॥ १२॥चिड रणाजुाच निवधौ िबीदलोुठन-ऽुटककोिटिभः पिरचयं यषेां न जमःु कराः ।त े दडाशचबचापकुिलशौीवमाित-ै

जा ये पिृथवीभजुः कथिमवाोजूभःै पािणिभः ॥ १३॥िवूाः ोिणभजुो िवशिदतरे ीरामासवःै ।ां दिेव िऽपरुे परापरमय स पजूािवधौ ।यां यां ूाथ यत े मनः िरिधयां तषेां त एव ीवुंतां तां िसिमवावुि तरसा िवरैिवीकृताः ॥ १४॥शानां जननी मऽ भवुन े वावािदनीुस ेः केशववासव ूभतृयोऽािवभ वि ुटम ।्लीये ख यऽ किवरमे ॄादयऽेमीसा ं कािचदिचपमिहमा शिः परा गीयस े ॥ १५॥दवेानां िऽतयं ऽयी तभजुां शिऽयं िऽरा-लैों िऽपदी िऽपुरमथो िऽॄ वणा यः ।यििगित िऽधा िनयिमतं व ु िऽवगा मकंतव िऽपरुिेत नाम भगविेत ते ततः ॥ १६॥ली राजकुले जयां रणिभिव मेरीमिनबादिपसप भािज शवर काारग िगरौ ।भतूूतेिपशाचजकुभये ृा महाभरैवामोहे िऽपरुां तरि िवपदारा तोयवे ॥ १७॥

panchastavI.pdf 3

धमा चाय कृता ौीपवी

माया कुडिलनी िबया मधमुती काली कला मािलनीमाती िवजया जया भगवती दवेी िशवा शावी ।शिः शरवभा िऽनयना वावािदनी भरैवीि॑ारी िऽपरुा परापरमयी माता कुमारीिस ॥ १८॥आईपिवतपैररयतुिैिऽबमारःैकाःै ागतःै रािदिभरथो ाै तःै सरःै ।नामािन िऽपरुे भवि ख यागुािन त ेतेो भरैवपि िवशंितसहॐेः परेो नमः ॥ १९॥बोा िनपणुं बधुःै िुतिरयं कृा मनतंभारािपरुेनमनसो यऽावृ े ुटम ।्एकििऽपदबमणे किथताद सार-ैमोारिविधिव शषेसिहतः संू दायाितः ॥ २०॥सावं िनरवमु यिद वा िकं वानया िचयाननू ं ोऽिमदं पिठित जनो याि भििय ।सिािप लघुमािन ढं सायमान ं हठात ्ा मखुरीकृतने रिचतं यायािप ुटम ॥् २१॥इित ौीधमा चाय कृतौ ौी पां लघुवः ूथमः समाः । १

अथ चचा वो ितीयः ।ॐ नमिपरुसुय ।आनसुरपरुरमुमांमौलौ हठेन िनिहतं मिहषासरु ।पादाजुं भवत ु म े िवजयाय म-ु

मीरिशितमनोहरमिकायाः ॥ १॥सौय िवॅमभवुो भवुनािधप-

सिकतरविपरु!े जयि ।एते किवकुमदूकरावबोध-

पणूविय जगनिन ूणामाः ॥ २॥दिेव ! िुतितकरे कृतबुये

4 sanskritdocuments.org

धमा चाय कृता ौीपवी

वाचित ूभतृयोऽिप जडी भवि ।तािसग जिडमा कतमोऽहमऽोऽर ्ं तव िऽपरुतापनपि ! कत ुम ॥् ३॥मातथािप भवत भवतीोताप-िविये िुतमहाण व कण धारः ।ोत ुं भवािन स भवरणारिव-

भिमहः िकमिप मां मखुरी करोित ॥ ४॥सतू े जगि भवती भवती िबभित जागित तयकृत े भवती भवािन ।मोहं िभनि भवती भवती णिलीलाियतं जयित िचऽिमदं भवाः ॥ ५॥यिनागिप नवाजुपऽगौिर!गौिर! ूसादमधरुां शमादधािस ।तििररमनशरावकीण -सीमिनीनयनसतयः पति ॥ ६॥पृीभजुोऽदुयनूवर तिवाधर ूणित चिुत पाद पीठः ।यबवित पदवीूणयः स एष (स एव)ादपजरजः कणजः ूसादः ॥ ७॥किुमूसवकितिचऽपजूा-मुीिपत िूयतमामदरगीितम ।्िनं भवािन! भवतीमपुवीणयििवाधराः कनकशलै गहुागहृषे ु ॥ ८॥लीवशीकरणकमिणकािमनीना-माकष णितकरषे ु च िसमः ।नीरमोहितिमरिरूदीपोदिेव! दऽिजिनतो जयित ूसादः ॥ ९॥दिेव! दऽनखरभवुो मयखूाःूममौिकचो मदुमुहि ।सवेानितितकरे सरुसुरीणां

panchastavI.pdf 5

धमा चाय कृता ौीपवी

सीमसीि कुसमुवकाियतं यःै ॥ १०॥मिू ुरिुहनदीिधितदीिदींमे ललाटममरायधुरिँमिचऽम ।्बचिु तभुिणकानुपंोितय दतेिददम! तव पम ॥् ११॥पं तव ुिरतचमरीिचगौर-माोकते िशरिस वागिधदवैतं यः ।िनःसीमसिूरचनामतृिनभ रत ूसादमधरुाः ूसरि वाचः ॥ १२॥िसरपासंपुटलिरतािमव ांजेसा जतरुसिपतािमवोवम ।्यः पँयित णमिप िऽपरु!े िवहायोीडां मडृािन! सुशमनिुवि ॥ १३॥मातम ुत मिप यः रित पंलाारसूसरतिुनभं भवाः ।ायनमनसमनताःूुसीि सभुगगणुं तयः ॥ १४॥योऽयं चकाि गगनाण वरिम-

यऽयं सरुासरुगुः पुषः परुाणः ।याममध िमदमकसदूनदिेव! मवे तिदित ूितपादयि ॥ १५॥इानुपमनुपगणुूकषसिष िण ! मनसुृ यदा िवभिष ।जायते स िऽभवुनकै गुदानदवेः िशवोऽिप भवुनऽयसऽूधारः ॥ १६॥िािण ! िविुममय ूितमािमव ांय े िचयणकािमऽनपाम ।्ताने पलशः ूसभं भजेकठावसमृबालतायः ॥ १७॥

6 sanskritdocuments.org

धमा चाय कृता ौीपवी

िूपमुिसतदािडमपुर-

मुावयेदनदवैतमरं यः ।तं पहीनमिप मथिनिव शषे-मालोकयुिनतभरायः ॥ १८॥ाताऽिस हमैवित! यने िहमाशंरुिँम-

मालाऽमलिुतरकष मानसने ।ताऽिवलमनवमनक-

मिैदनःै सजृिस सुिर! वािवलासम ॥् १९॥आधारमातिनरोधवशने यषेांिसररितसरोजगणुानकुािर ।दीं िद ुरित दिेव! वपुदीयं (तीों िद)ायि तािनह समीिहतिससााः ॥ २०॥ामैवीिमव कलामनभुालदशे-

मुािसतारतलामवलोकयः ।सो भवािन! सिुधयः कवयो भविं भावनािहतिधयां कुल कामधनेःु ॥ २१॥ां ािपनीित समना इित कुडलीितां कािमनीित कमलेित कलावतीित ।ां मािलनीित लिलतेपरािजतिेतदिेव! वुि िवजयिेत जयेमुिेत ॥ २२॥ये िचयणमडलमवित पं तवा! नवयावकपिपम ।्तषेां सदवै कुसमुायधुबाणिभ-

वःला मगृशो वशगा भवि ॥ २३॥उहमेिचरे िऽपरु!े पनुीिहचतेिरनमघौघवनं नीिह ।कारागहृे िनगडबनपीिडतंतृौ झिटित मे िनगडाटु ु ॥ २४॥शवा िण! सवजनवितपादप!े

पदिविवडितनऽेलि! ।

panchastavI.pdf 7

धमा चाय कृता ौीपवी

िनापमिूत जनमानसराजहंिस!

हंिस मापदमनकेिवधां जन ॥ २५॥ादपजरजः ूिणपातपतूःैपुयरैनमितिभः कृितिभः कवीःै ।ीरपाकरकूलिहमावदाताकैरवािप भवुनिऽतयऽेिप कीित ः ॥ २६॥िूपकैिनपणूणियताबो शोगणु-

मामाकण नरािगता ौवणयोंिृततेिस ।ादाच नचातरुी करयगु े ीत न ं वािच मेकुऽािप पासनसिनता मे दिेव! मा शात ु ॥ २७॥उामकामपरमाथ सरोजषड-

चडिुत ुितमपुािसतषकाराम ।्मोहिपेकदनोतबोधिसहं-लीलागहुां भगवत िऽपरुां नमािम ॥ २८॥गणशेवटुकतुा रितसहायकामाितारािरवरिवरा कुसमुबाणबाणयै ुता ।अनकुसमुािदिभः पिरवतृा च िसिैिभःकदवनमगा िऽपरुसुरी पात ु नः ॥ २९॥यः ोऽमतेदनवुासरमीरायाःौयेरं पठित वा यिदवा श ृणोित ।तिेतं फलित राजिभरीतऽेसौजायते स िूयतमो हिरणेणानाम ॥् ३०॥ॄेिहिरचसहॐरिँम-

िपाननताँमविताय ै ।वागीिर! िऽभवुनेिर! िवमात-

रब िह कृतसिंतये नमे ॥ ३१॥इित ौीधमा चाय कृतौ ौी पां चचा वो ितीयः समाः । २

8 sanskritdocuments.org

धमा चाय कृता ौीपवी

अथ ततृीयो घटवः ।ॐदिेव! कपि! पाव ित सित! ऽलैोमातः! िशव!ेशवा िण! िऽपरु!े मडृािन वरद!े िािण! कााियिन! ।भीम!े भरैिव !चिड! शविर! कले! कालये शिूलिन!ादूणतानऽनमनसः पया कुलाािहनः ॥ १॥उा इव समहा इव िवषासमूा इवूाूौढमदा इवाित िवरहमा इवाता इव ।य े ायि िह शलैराजतनयां धा एकामत-

ोपािधिववृरागमनसो ायि वामॅवुः ॥ २॥दिेव! ां सकृदवे यः ूणमित ोणीभतृं नम-

ाजुरदिङपीठिवठोटीरकोिटटाः ।यामच ित सोऽत े सरुगणयै ः ौित स यूतेयां ायित तं राित िवधरुा ायि वामॅवुः ॥ ३॥ायि ये णमिप िऽपरु!े िद ांलावययौवनधनरैिप िवूयुाः ।त े िवुरि लिलतायतलोचनानांिचकैिभििलिखतूितमाः पमुासंः ॥ ४॥एतं िकं न ु शा िपबातु िवशाामिैन जःैिकं वाम ु िनगलानने सहसा िकं वकैतामाौये ।तें िववशो िवकघटनाकूतने योिषनःिकं त करोित दिेव! दये य मावत स े ॥ ५॥िवािपिन यदीर इित ाणावनाौयःशः शििरित िऽलोकजनिन! वे तिितः ।इं सिप शुवि यिदमाः िुा जो बािधत ुंानऽिप न िणोिष च षा तिेव! िचऽं महत ॥् ६॥इोम गतां मगृासशायां मनोहािरणीपाडूुसरोहासनगता िधूदीपिवम ।्वष ीममतृं भवािन! भगवत ायि ये दिेहन-

panchastavI.pdf 9

धमा चाय कृता ौीपवी

े िनम ुजो भवि िवपदः ूोि तारतः ॥ ७॥पणूोः शकलिैरवाितबहलःै पीयषूपरूिैरवीरालेहरीभरिैरव सधुाप िपडिैरव ।ूालेयिैरव िनिम तं तव वपुा यि ये ौयािचऽािन हताित तापिवपदे सदं िबॅित ॥ ८॥ये संरि तरलां सहसोसां मिपकिभदं तणाकशोणाम ।्रागाण व े बहलरािगिण मयकृं जगधित चतेिस तागृाः ॥ ९॥लाारसिपतपजततुी-मः रनिुदनं भवत भवािन ।यं रूितममूितमपानऽेोलमैृ गशो भशृमच यि ॥ १०॥मुां वाचमां िहमकुेरोिचषम ।्कदमालां िबॅाणामऽ्ऽपादतललिनीम ॥् ११॥मूोः िसतपजासनगतां ूालेयपाडुिषंवष ीममतृं सरोहभवुो वेऽिप रऽेिप च ।अिा च मनोहरा च लिलता चाितूसािप चामवे रतां रािरदियत े ! वाक ् सव तो वित ॥ १२॥ददातीाोगापयित िरपूि िवपदोदहाधीाधीमयित सखुािन ूतनतु े ।हठादःखं दलयित िपनीिवरहंसकृाता दवेी िकिमव िनरवं न कुत े ॥ १३॥यां ायित विे िवित जपालोकते िचय-

िेत ूितपते कलयित ौाौयचित ।य कवभ!े तव गणुानाकण यादरा- ौीन गहृादपिैत िवजयामतो धावित ॥ १४॥िकं िकं ःखं दनजुदिलिन! ीयते न तृायांका का कीित ः कुलकमिलिन! ाते न तुायाम ।्

10 sanskritdocuments.org

धमा चाय कृता ौीपवी

का का िसिः सरुवरनतु!े ूाते नािच तायांकं कं योगं िय न िचनतु े िचमालितायाम ॥् १५॥ये दिेव! ध रकृतामखुाराये कािल! कालघनपाशिनता बाः ।य े चिड! चडगुकषिसमुा-ाािस मोचयिस तारयिस तृवै ॥ १६॥लीवशीकरणचणू सहोदरािणादपजरजािंस िचरं जयि ।यािन ूणामिमिलतािन नणृां ललाटेित दवैिलिखतािन ररािण ॥ १७॥रे मढूाः! िकमयं वथृवै तपसा कायः पिरिँयतेयवैा बदिणःै िकिमतरे िरीिबये गहृाः ।भिदेिवनािशनी भगवतीपादयी सेता-मिुिाुहातपऽसभुगा लीः परुो धावित ॥ १८॥याच े न कन न कन वयािमसवे े न कन िनरसमदैः ।ं वस े मधरुमि भजे वरी-दवेी िद ुरित मे कुलकामधनेःु ॥ १९॥शॄमिय! े दिेव िऽपरुसुिर! ।यथाशि जपं पजूां गहृाण परमेिर ॥ २०॥नु साधकाः सव िवनँयु िवषकाः ।अवा शावी मऽे ु ूसोऽु गुः सदा ॥ २१॥दशनाापशमनी जपाृिुवनािशनी ।पिूजता ःखदौभा यहरा िऽपरुसुरी ॥ २२॥नमािम यािमनीनाथलेखालतकुलाम ।्भवान भवसापिनवा पणसधुानदीम ॥् २३॥महीन ं िबयाहीन ं िविधहीन ं च यतम ।्या ततां दिेव! कृपया परमेिर! ॥ २४॥इित ौीधमा चाय कृतौ ौी पां घटवः ततृीयः समाः । ३

panchastavI.pdf 11

धमा चाय कृता ौीपवी

अथ पामावतथु ः ।ॐ यामामनि मनुयः ूकृितं परुाणिविेत यां ौिुतरहिवदोवदि ।तामध पिवतशरपमिुांदवेीमनशरणः शरणं ूपे ॥ १॥अ! वषे ु तव तावदकत ुकािणकुठीभवि वचसामिप गुनािन ।िड मे िुतरसावऽसमसािपवािनदयां भवत िधनोित ॥ २॥ोमिेत िबिरित नाद इतीलेखा-पिेत वावतनिूरित मातकेृित ।िनःमानसखुबोधसधुापािवोतस े मनिस भायवतां जनानाम ॥् ३॥आिवभ वलुकसितिभः शरीर-ैिन ःमानसिललनै वने िनम ।्वाि गदपदािभपासते य ेपादौ तवा! दयषे ु त एव धाः ॥ ४॥वं यतमिभतुय े भवा-ुं नमो यदिप दिेव! िशरः करोित ।चते यिय परायणम! तािनकािप कैरिप भवि तपोिवशषेःै ॥ ५॥मलूालवालकुहरािदता भवािन!िनिभ षरिसजािन तिडतवे ।भयूोऽिप तऽ िवशिस ीवुमडले-

िनःमानपरमामतृतोयपा ॥ ६॥दधं यदा मदनमकेमनकेधा त ेमुधः कटािविधररयाकार ।

12 sanskritdocuments.org

धमा चाय कृता ौीपवी

धे तदा ूभिृत दिेव! ललाटनऽेंसं ि॑यवे मकुुलीकृतिममौिलः ॥ ७॥अातसवमनाकिलतावायंिभ ुं कपािलनमवाससमितीयम ।्पवू करमहणमलतो भवाःशुं क एव बबुधु े िगिरराजके ॥ ८॥चमा रं च शवभिवलेपनं चिभाटनं च नटनं च परतेभमूौ ।वतेालसहंितपिरमहता च शोःशोभां िबभित िगिरज!े तव साहचया त ॥् ९॥कोपसहंरणकेिलष ु पिडतािनचडािन खडपरशोरिप ताडवािन ।आलोकनने तव कोमिलतािन मात-

ला ाना पिरणमि जगिभू ै ॥ १०॥जोरपिमतनोः सित कमसाेिनःशषेपाशपटलिरा िनमषेात ।्कािण दिैशककटासमाौयणेकायतो भविस शाववदेदीा ॥ ११॥मुािवभषूणवती नविविुमाभायतेिस ुरिस तारिकतवे सा ।एकः स एव भवुनऽयसुरीणांकप तां ोजित पशरी िवनािप ॥ १२॥ये भावयमतृवािहिभरंशजुाल-ै

राायमानभवुनाममतृेर ाम ।्त े लयि नन ु मातरऽलनीयांॄािदिभः सरुवररैिप कालकाम ॥् १३॥यः ािटकागणुपुककुिडकाांाासमुतकरां शरिदशुॅ ाम ।्पासनां च दये भवतीमपुाेमातः स िवकिवतािककचबवत ॥ १४॥

panchastavI.pdf 13

धमा चाय कृता ौीपवी

बहा वतसंयतुबब रकेशपाशांगुावलीकृतघननहारशोभाम ।्ँयामां ूवालवदनां सकुुमारहाामवे नौिम शवर शवर जायाम ॥् १५॥अधने िकं नवलतालिलतने मुध!े

बीतं िवभोः पषमध िमदं यिेत ।आलीजन पिरहासवचािंस मेमितने तव दिेव! जडी भवि ॥ १६॥ॄाड बुदुकदकसलोऽयंमायोदिधिव िवधःखतरमालः ।आयम! झिटित ूलयं ूयाितानसितमहावडवामखुाौ ॥ १७॥दाायणीित कुिटलेित गहुारणीितकाायनीित कमलेित कलावतीित ।एका सती भगवती परमाथ तोऽिपसंँयस े बिवधा नन ु नत कीव ॥ १८॥आनलणमनाहतनाि दशे ेनादाना पिरणतं तव पमीशे ।ूखुने मनसा पिरचीयमान ंशसंि नऽेसिललःै पलुकै धाः ॥ १९॥ं चिका शिशिन ितमचौ िचंं चतेनािस पुष े पवन े बलं म ।्ं ातािस सिलले िशिखिन मूािनःसारमवे िनिखलं ते यिद ात ॥् २०॥ोतिष यििव चरि यदिरंसतूपेयािंस यदिहध रण च धे ।याित वायरुनलोयदिच राेतवम! तव केवलमायवै ॥ २१॥सोचिमिस यदा िगिरज!े तदान

14 sanskritdocuments.org

धमा चाय कृता ौीपवी

वाकयोमिस भिूमरनामपा ।या िवकासमपुयािस यदा तदानामपगणनाः सकुरीभवि ॥ २२॥भोगाय दिेव भवत कृितनः ूणॅिूकरीकृतसरोजगहृा सहॐाः ।िचामिणूचयकितकेिलशलेैकिमोपवन एव िचरं रमे ॥ २३॥हुं मवे भविस दधीनमीशेससंारतापमिखलं दयया पशनूाम ।्वकैत नीिकरणसहंितरवे शाधम िनजं शमियत ुं िनजयवै वृा ॥ २४॥शिः शरीरमिधदवैतमरााान ं िबया करणमासनजालिमा ।ऐय मायतनमावरणािन च ंिकं त यविस दिेव शशामौलेः ॥ २५॥भमूौ िनविृिदता पयिस ूितािवाऽनले मित शािरतीतशािः ।ोीित याः िकल कलाः कलयि िवंतासां िवरतरम !पदं दीयम ॥् २६॥यावदं पदसरोजयगुं दीयंनाीकरोित दयषे ु जगरये ।ताविक जिटलाः कुिटलूकारा-कमहाः समियनां ूलयं न याि ॥ २७॥यवेयानिपतयृानिवहारमकेेकृा मनः करणमडलसाव भौमम ।्यान े िनवेँ य तव कारणपकपवा िण पाव ित नयि िनजासनम ॥् २८॥शलूास ु मिूत ष ु महीूमखुास ु मतूःकानािप तव वभैवम याः ।पा िगरामिप न शते एव वंु

panchastavI.pdf 15

धमा चाय कृता ौीपवी

सािस तुा िकल मयिेत ितितितम ॥् २९॥कालािकोिटिचम षडशुौ-वाावनषे ु भवतीममतृौघविृम ।्ँयामां घननतटां सकलीकृतौ चाय एव जगतां गरुवो भवि ॥ ३०॥िवां परां कितिचदरम केिच-

दानमवे कितिचितिच मायाम ।्ां िवमारपरे वयमामनामसाादपारकणां गुमिूत मवे ॥ ३१॥कुवलयदलनीलम ब्ब रिधकेशंपथृतुरकुचभाराबाकाावलम ।्िकिमह बिभैपं परं नःसकलभवुनमातः सतं सिधाम ॥् ३२॥इित ौीधमा चाय कृतौ ौी पां अावः चतथु ः समाः । ४

अथ सकलजननीवः पमः ।ॐ अजानो याि यमवशमोकलह-ैरमी मायामौ तव पिरठः समियनः ।जगातज रभयतमः कौमिुद! वयंनमे कुवा णाः शरणमपुयामो भगवतीम ॥् १॥वचका गरसपरमानिवभव-ूबोधाकाराय िुततिुलतनीलोलचे ।िशवारााय नभरिवनॆाय सततंनमो यै कचैन भवत ु मुधाय महस े ॥ २॥ठुाहारनभरनमलितका-मदुमा ः कणगिुणतनीलोलचम ।्िशवं पाथ ऽाणूवणमगृयाकारगिुणतंिशवामया शवरमहमिेम शवरीम ॥् ३॥िमथः केशाकेिशूधनिनधनाकघटना

16 sanskritdocuments.org

धमा चाय कृता ौीपवी

बौाभिूणयिवषयाािवधयः ।ूसीद ूीभव िगिरसतु!े दिेह शरणंिनरालं चतेः पिरठित पािरविमदम ॥् ४॥शनुां वा ववेा खगपिरषदो वा यदशनंकदा केन ेित िचदिप न किलयित ।अमिुिासं िवजिहिहममााय वपिुषूपथेातेः सकलजननीमवे शरणम ॥् ५॥अनााभदेूणयरिसकािप ूणियनीिशवासीय ं पिरणयिवधौ दिेव! गिृहणी ।सिवऽी भतूानामिप यदभःू शलैतनयानदतेसंारूणयनमहानाटकसखुम ॥् ६॥ॄवुकेे तं भगवित सदे िवरस-

रे मातः! ूाव सदसदे सकुवयः ।परे नतैव समिभदधते दिेव! सिुधय-

दतेायािवलिसतमशषें नन ु िशव!े ॥ ७॥तिडोिटोित ुितदिलतषिगहनंूिवं ाधारं पनुरिप सधुाविृवपषुा ।िकमािऽशंिरणसकलीभतूमिनशंभजे धाम ँयामं कुचभरनतं बब रकचम ॥् ८॥चतुऽाः षलभगपटुािवलय-

ुरिुिमुिणिनयतुाभिुतयतु े ।षडौं िभादौ दशदलमथ ादशदलंकलाौं च ौं गतवित! नमे िगिरसतु!े ॥ ९॥कुलं केिचाव परुकुलमे तव बधुाःपरे तदें समिभदधते कौलमपरे ।चतणुा मषेामपुिर िकमिप ूारपरेमहामाय!े तं तव कुथमुमी िनिनमुहे ॥ १०॥षडारयान ूलयरिवकोिटूितचाचा भीकृ पदकमलूिशरसाम ।्िवतानः शवैं िकमिप वपिुरीवरिचः

panchastavI.pdf 17

धमा चाय कृता ौीपवी

कुचाामानॆः िशवपुषकारो िवजयते ॥ ११॥ूकाशानाामिविदतचर मपदवूिवँयतैं रिवशिशसमां कवलयन ।्ूिवँयो नादं लयदहनभीकृतकुलःूसादा े जःु िशवमकुलम! ूिवशित ॥ १२॥िूयुँ यामाीमणतरवासः िकसलयांसमुीलुाफलबलनपेकुसमुाम ।्नारबकनिमतां कलितकांसकृायां दधित िशविचामिण पदम ॥् १३॥षडाधारावतरपिरिमतमोिम पटल-ै

लिुाफेनबै िवधलसवैत झषःै ।बमॐोतोिभं वहिस परनादामतृनदीभवािन! ूमा िशविचदमतृािूणियनी ॥ १४॥महीपाथोविसनिवयदाेरिविभ-

व पिुभ माशंरैिप तव िकयान! मिहमा ।अमूालोे भगवित! नकुऽाणतुरा-मवां ूाािन िय त ु परमोमवपिुष ॥ १५॥मनुािय ो मत इित लोकऽयिमदंभवाोधौमं िऽगणुलहरीकोिटिठतम ।्कटादेऽचन तव मातः! कणयाशरीरी सोऽयं ोजित परमानतनतुाम ॥् १६॥कलां ूामाां समयमनभुिूतं समरसांगंु पारय िवनयमपुदशें िशवकथाम ।्ूमाणं िनवा णं परममितभिूतं परगहुांिविधं िवामाः सकलजननीमवे मनुयः ॥ १७॥ूलीन े शौघ े तदन ु िवरत े िबिवभवेतते चािनिभरनपुािधपुरत े ।िौत े शाे पव यनकुिलतिचाऽ गहनांसिंविं योगी रसयित िशवाां परतनमु ॥् १८॥

18 sanskritdocuments.org

धमा चाय कृता ौीपवी

परानाकारां िनरविधिशवैय वपषु ंिनराकारान ूकृितमनविकणाम ।्सिवऽ भतूानां िनरितशयधामादपदांभवो वा मोो वा भवत ु भवतीमवे भजताम ॥् १९॥जगाये कृा तमिप दये त पुष ेपमुासं ं िबं तमिप परनादागहन े ।तदतेानाे तदिप परमानिवभवेमहाोमाकार!े दनभुवशीलो िवजयते ॥ २०॥िवध े िवे वे े िविवधसमये वदेजनिन!िविचऽे िवाे िवनयसलुभ े वदेगिुलके ।िशवा े शीले िशवपदवदाे िशविनध ेिशवे मातम ं िय िवतरभिं िनपमाम ॥् २१॥िवधमे ुडं ा यदकुत पाऽं करतलेहिरं शलूूोतं यदऽगमयदसंाभरणताम ।्अलबे कठं यदिप गरलेना ! िगिरशःिशवायाः शेिददमिखलं त े िवलिसतम ॥् २२॥िविराा मातः! सजृिस हिरसंा मविसिऽलोक िाा हरिस िवदधासीरदशाम ।्भवी सादाा िशवयिस च पाशौघदिलनीमवेकैाऽनकेा भविस कृितभदेिैग िरसतु!े ॥ २३॥मनुीनां चतेोिभः ूमिृदतकषायरैिप मना-गऽशे संु ं चिकतचिकतरै! सततम ।्ौतुीनां मधूा नः ूकृितकिठनाः कोमलतरेकथं त े िवे पदिकसलये पाव ित! पदम ॥् २४॥तिड िनाममतृ सिरतं पाररिहतांमलोीणा ोां ूकृितमगणुमिगहनाम ।्िगरां रां िवामिवनतकुचां िवजननी-मपय ां लीमिभदधित सो भगवतीम ॥् २५॥शरीरं िः ूभिृतरिचतं केवलिमदंसखुं ःखं चायं कलयित पमुांतेन इित ।

panchastavI.pdf 19

धमा चाय कृता ौीपवी

ुटं जानानोऽिप ूभवित न दहेी रहियत ुंशरीराहारं तव समयबाो िगिरसतु!े ॥ २६॥िपता माता ॅाता सुदऽनचुरः स गिृहणीवपःु पऽुो िमऽं धनमिप यदा मां िवजहित ।तदा मे िभाना सपिद भयमोहातमसंमहाोे मातभ व कणया सििधकरी ॥ २७॥सतुा दादौ िकल सकलमातमदुभःूसदोषं तं िहा तदन ु िगिरराज तनया ।अनाा शोरपथृगिप शिभ गवतीिववाहाायासीहह चिरतं विे तव कः ॥ २८॥कणाीीनां रिवशिशकृशान ुू भतृयःपरं ॄ िंु तव िनयतमाकिणका ।शीवािदिं िऽवलयतनोः सव मदुरेतवाे भ ुरिस िद िचऽं भगवित ॥ २९॥या यो जानीत े रचयित भववै सततंयवैे! मिस िनिखला य तनवः ।गतः सां शवु हित परमं ोम भवतीतथावें िहा िवहरित िशविेत िकिमदम ॥् ३०॥परुः पादब िहरपिरमयें पिरिमतंपरं लंू सूं सकुलमकुलं गुमगहुम ।्दवीयो नदेीयः सदसिदित िवं भगवतसदा पँयाां वहिस भवुनोभ जननीम ॥् ३१॥मयखूाः पूीव लन इव तीिकिणकाःपयोधौ कोलूितहतमिहीव पषृतः ।उदेोदेा िय सह िनजैािककुल-ै

भ जे तौघाः ूशममनकुं परवशाः ॥ ३२॥िवधिुव ुॄ ाूकृितरणरुाािदनकरःभावो जनैेः सगुतमिुनराकाशमिनलः ।िशवः शििेत ौिुतिवषयतां तामपुगतांिवकरैिेभामऽिभदधित सो भगवतीम ॥् ३३॥

20 sanskritdocuments.org

धमा चाय कृता ौीपवी

ूिवँय ं माग सहजदयया दिैशकशाषडाौघिरगणनातीतकणाम ।्परानाकारां सपिद िशवयीमिप तन ुंमाानं धािरमपुलभे भगवतीम ॥् ३४॥िशवं शां मिस समया ं समियनीमाा ं दीा मयमिणमािदग ुणगणः ।अिवा ं िवा मिस िनिखलं ं िकमपरंपथृं ो भगवित! न वीामह इमे ॥ ३५॥असंःै ूाचीनजै निन जननःैकम िवलया-ते जं गुवपषुमासा िगिरशम ।्अवााां शवै बमतनरुिप ां िविदतवा-ययें जूािुतिवरचननेवै िदवसान ॥् ३६॥यऽं कमलमिुदतं त या किण काायोिनाः ूिथतमदुरे यदोारपीठम ।्तिऽः कुचभरनतां कुडलीतः ूवृांँयामाकारां सकलजनन सतं भावयािम ॥ ३७॥भिुव पयिस कृशानौ मात े ख े शशाेसिवतिर यजमानऽेधा शिरकेा ।वहित कुचभराां या िवनॆािप िवंसकलजनिन! सां पािह मािमवँयम ॥् ३८॥इित ौीधमा चाय कृतौ ौी पां सकलजननीवः पमः समाः । ५इित पवी समाा ।

Shri Panchastavi

pdf was typeset on October 11, 2020

panchastavI.pdf 21

धमा चाय कृता ौीपवी

Please send corrections to [email protected]

22 sanskritdocuments.org